________________
सरः]सिद्धादीनांभूम्यादावुन्मज्जनोपपत्तिः,नभसःपराभिमतावरणाभावरूपतोक्तिश्च509
तत्वमुक्ताकलापः वाजल इव कथितो(कठिने)युज्यते मन्जनादिः॥४५
सर्वार्थसिद्धिः भूम्यादिषु प्रवेशप्रतिघात एव नास्तीति मन्यन्ते, काचादिषु नीरन्धेषु नयनप्रभादेरिवेति ॥ ४५ ॥
___ अवकाशनिरूपणम्.
अत्र केचिच्चार्वाकास्सौगताश्च प्राहुः-' चत्वार्येव भूतानि । आकाशस्त्वावरणाभा(व एव)वः । स च निस्स्वभावः; तुच्छतयैवोपलम्भात् । यत्र चा)त्रावरणं न तत्राकाशः; अभित्वा दुर्दर्शत्वात् । भेदे त्वावरणाभावस्यैव सिद्धेः । यदि (च)तत्राकाशस्स्यात् निरवकाशं न किञ्चित्स्यात् । अतो घटतदभावन्यायादावरणेष्वसत्त्वादयमावरणाभावः। तदिह शून्यधातुसंज्ञिते च निस्तत्वेऽप्यावरणाभावे वपुष्पादिषु तत्तच्छब्द
__ आनन्ददायिनी आक्षेपसंगतिं दर्शयति-अत्र केचिदिति । तुच्छतयेति । शून्यतयेत्यर्थः । आवरणाभावत्वे युक्तिमाह-यत्रावरणमिति । अभित्त्वेति । आवरणे सत्यनुपलम्भादावरणाभावस्यैवावकाशत्वादिति भावः । घटतदभावन्यायादिति । विरोधित्वादपि आकाशावरणयोर्भावाभावरूपतेत्यर्थः । नन्वाकाशस्य शून्यत्वे तत्राकाशादिशब्दानां व्युत्पत्तिग्रहो न स्यात् ; सर्वत्र सत्ये(सत्य ए)व व्युत्पत्तिग्रह इत्यत्राह-तदिहेति । भ्रान्तिसिद्धेषु खपुष्पादिशब्दव्युत्पत्तिग्रहवत् भ्रान्तिसिद्धे तस्मिन् तच्छब्दस्य तद्ह इत्यर्थः । नन्वारणाभावरूपत्वमेवाशङ्कितम् ; न च तथात्वे