________________
वृत्तिस्वरूपं इन्द्रियानन्त्यश्रुतिनिर्वाहः आकरसम्मतिश्च
आनन्ददायिनी
जीवन स ( तेनैव सह गमनम् ; तथाच कथं न संकोचः ? अन्यथा सारे ' हस्तादयोऽपीन्द्रियाणि जीवे देहान्तरव (न्तराव) (न्तर) स्थिते उपकारक - त्वाविशेषात्' इति वचनं विरुध्येत ; देहान्तरवस्थितस्य जीवस्योपकारकाणि न तु सहागतानीति प्रतीतेः । तथा भाष्येऽपि ' न सप्तैवेन्द्रियाणि ; अपि त्वेकादश; हस्तादीनामपि शरीरेऽवस्थिते जीवे तस्य भोगोपकरणत्वादिति ' अत्रापि सहागमानाप्रतीतेर्विरोधः । तथा दीपे व्यक्तमेवोक्तम्---- ' श्रोत्रादीनि जीवेन शरीरान्तरगमनेऽपि गच्छन्ति वाग्घस्तादीनि कर्मेन्द्रियाणि तु स्थिते शरीरे तेनैव सहोत्पत्तिविनाशयोगीन्युपकारकाणि इति ; तथा च दपिर्विरोधश्चेति चेत्; अत्राहुः -- नैव विरोधः ' प्राणगतेश्च' इति सूत्रे ' सर्वे प्राणा अनूत्क्रामन्ति' इत्युदाहृतत्वात् । ' सप्तगतेः' इत्याधिकरणे च ' यानि त्वितराणि विषयाणां ग्राहकत्वेन तेषामौपचारिकः प्राणत्वव्यपदेश: ' इति पूर्वपक्षं कृत्वा 'हस्तादयस्तु स्थितेऽतो नैवम्' इति तेषामपि प्राणत्वसमर्थनात् प्राणत्वमिन्द्रियत्वं 'प्राणगतेश्व' इत्यस्यैव समनन्तरे 'अम्मयादिगतिश्रुतेरिति चेन्न भाक्तत्वात्' इति सूत्रे भाष्यम् – ' यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वाचं प्राणः चक्षुरादित्यं इत्यादिना प्राणानां जीवमरणकाले अभया - दिष्वप्ययश्रवणात् न तेषां जीवेन सह गमनमिति गतिश्रुतिरन्यथा नेयेति चेन्न ; भाक्तत्वादग्नयादिष्वप्ययश्रवणस्य' इत्यादिकम् । अतः कर्मेन्द्रियस्य वाचोऽत्र गतिरभ्युपेतेति तदन्येषामपि सममेव । तथा सारेऽप्युक्तम्- -' सप्तानां गतिश्रवणं विशेषणं च तेषां प्राधान्यात्' इति । दीपेऽपि 'सप्तानामेव गतिश्रवणं योगकाले विशेषणं च ज्ञानेन्द्रियाणां ' मनसः तत्प्रवृत्तिरूपबुद्धेश्च प्राधान्यात् इत्यादि । न च आहङ्कारिकेन्द्रियवादिनः प्रतिशरीरमिन्द्रियोत्पत्तिलयावुपपद्येते; पाण्याद्यधिष्ठानानि त्वनिन्द्रियाणीति तदुत्पत्तिलयोपपत्तिः । कथं तर्हि श्रोत्रादीनीत्यादेर्निर्वाह : ?
सरः ]
473
9