________________
सरः]
त्रिगुणपरीक्षायां कार्यकारणभावापलापक चार्वाकतर्कानुवादः 403
तत्वमुक्ताकलापः
हेतुप्राप्तिर्न पश्वाद्भवितुः अघटितोत्पादनेऽतिप्रसङ्गः ।
सर्वार्थसिद्धिः
यदि कार्य कारकव्यापारात् पूर्वमस्ति तदा पूर्वसिद्ध गगनादिवत् किमपि न कार्यं स्यात् । अथ तदा नास्ति तदाऽपि खपुष्पवन्न कार्यम् । नचासतस्सत्त्वापादनसंभवः ! नहि नीलं शिल्पि सहस्रेणाऽपि सितीकर्तुं शक्यमिति । कार्यं च कारणेन सह पूर्व पश्चाद्वा जायते ? आद्ये किं कस्य कारणं कार्य वा स्यात् । द्वितीये ( ऽपि ) ततः पूर्वस्य कथं तञ्जन्यत्वं ? वैपरीत्यापातश्च लोकव्यवहारानुरोधात् । तृतीये हेतुः स्वेन प्राप्तं वा साधयेत् अप्राप्तं वा ? आधे प्राप्तत्वादेव पूर्वसिद्धेर्न साध्यत्वं । नचोत्तरकालीनस्य पूर्वकालीन प्राप्तिः ! उभयस्वरूप सिद्धयपेक्षत्वात्तस्याः । तदिदमाह - हेतुप्राप्तिरिति । द्वितीयमपि दूषयति- अघटितेति । अप्राप्तोत्पा
आनन्ददायिनी
अथ तदेति --- कारकव्यापारात्पूर्वस्मिन् काले इत्यर्थः । किं कारणेन सह जायते पूर्वं वा पश्चाद्वा जायते ? इति विकल्पक्रमः । आद्ये इति सव्येतरविषाणवद्विनिगमकाभावा (वात्कार्य कारणव्यवस्था न स्या) दिति भावः । लोकेति —— पूर्ववर्तिन एव लोके कारणत्वव्यवहारादित्यर्थः । पूर्वसिद्धत्वमेवोपपादयति नचोत्तरेति । तत्र हेतुमाह-उभयेति । तस्याः—प्राप्तेः सम्बन्धतया सम्बन्धिद्वयपूर्वकत्वादिति भावः 1 अप्राप्तोत्पादने इति - अविशेषादिति
-
भावः ।
26**