SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ सरः] अन्त्यदीपविनाशे सान्वयत्वसाधनं तत्र हेतुदोषोद्धारः अन्ततः परानिष्टंच 401 तत्वमुक्ताकलापः दुर्दावस्थया स्युः पयसि लवणवत् लीनदीपादिक्षागाः ॥३१॥ सर्वार्थसिद्धिः १ढोपलब्धत्वात् प्रत्यक्षबाधपरिहाराय दुर्दावस्थत्वो(स्थो)क्तिः। स्युरित्यनेन दृश्यावस्थानिवृत्तावपि स्वरूपसत्त्वं सूच्यते । ननु पयसि लवणवदित्ययुक्तं तत्रापि निरन्वयविनाशात् ; तन्न ; रसे(रसने)न सूक्ष्मावयवानुमानात् । दीपावयवेषु लिङ्गमपि नास्तीति चेन्न; दीपोर्ध्वदेशि(शवर्ति)नां किञ्चिदौष्ण्योपलब्ध्या दीपावयवसंक्रान्तेस्सुगमत्वात् । प्रभूतदीपपाश्ववर्तिनां च तापस्वेदादिस्तत एव । एवमन्त्यदीपनाशेऽप्यदृश्यावयवविसर्पस्सिद्धः । अतो विनष्टदीपभागानुपलब्धेरदृश्यावस्थानिबन्धनत्वात् अनन्यथासिद्धप्रत्यक्षसिद्धः सान्वयविनाशदृष्टान्त एव साधीयान् । अन्त्यदीपादश्च यदि न किञ्चिदुपादेयं ततोऽर्थक्रियाविरहादसत्त्वं आनन्ददायिनी प्रत्यक्षबाधेति । योग्यानुपलब्ध्यभावान्नानुपलम्भमात्रं बाधकमिति भावः । विसर्पः-प्रसरः व्यापनमिति यावत् । ननु विनिगमकाभावात् को निर्णय इत्यत्राह-अतो विनष्टेति विनष्टदीप(दीपादि)स्थले निरन्वयविनाशस्सन्दिग्धः सूक्ष्मत(क्ष्मावस्ध)याऽप्यनुपलब्धिसंभवात् । तथाच निरन्वयव्याप्तिग्रहो न शक्यः । सान्वयस्य तु घटादिनाशस्थले सन्देहाभावाव्याप्तिस्सुग्रहेति भावः । विपक्षबाधकबलादपि निश्चय इत्याह--- अन्त्यदीपादेश्चेति । निरन्वयविनाशाङ्गीकारात् तज्जन्यस्य कस्यचिद SARVARTHA. 26
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy