SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ सरः] सहकारिसंपत्तेः न शक्तयधीनत्वं । सहकारिसंबन्धस्य भेदकत्वशङ्का च 349 तत्वमुक्ताकलापः एकस्मिन् कालभेदागवति च सहकार्यन्वयानन्वयादिः नो चेन्नो देशभेदापि सुपरिहरः सर्वार्थसिद्धिः द्धत्वाद्भेदकमित्यत्राह—एकस्मिन्निति । आदिशब्देन प्रस्तुतकरणाकरणादिसंग्रहः । कालभेदाद्विरुद्धस्वीकारे किं कुत्र नासीन स्याद्वा? इति सर्वत्राव्यवस्थितिरिति चेन्न; दर्शनादर्शननियमाभ्यामेव सम्भवासम्भवस्थितेः । एवमनभ्युपगममनुवदन् प्रतिबन्दिमाह-नोचेदिति । अत्रास्ति करोति च अन्यत्र नास्ति न करोति चेत्यादिनिर्देशभेदेन सत्त्वासत्त्वादिसमुच्चयस्सुदुष्परिहरस्स्यात् । अपिर्विषयभेदाद्यनुक्तसमुच्चये । विषयादिभेदादपि हि आनन्ददायिनी णाकरणादीत्यादिशब्देन शक्तयशक्तयादिकं गृह्यते । अव्यवस्थितिरिति—कालभेदेन सर्वं सर्वत्र स्यात् विरोधाभावादिति भावः । तथाच असाधारणधर्मव्यवस्था न सिध्येदिति ध्येयम् । सम्भवासम्भवौइदमत्रासीदिदमत्र भविष्यति इदमत्र नासीदिदमत्र न भविष्यतीति सद्भावासद्भावौ । यदि करणाकरणादीनां कालभदेन समुच्चयेऽप्यव्यवस्थादोषः ; तदा क्षणेऽपि देशभेदेन सत्त्वासत्त्वकरणाकरणादिसमुच्चयस्य दुष्परिहरत्वात् स दोषस्तवाऽपि स्यादित्याह---अत्रास्ति करोति चेति । विषयादिभेदादपीति-शक्तयशक्तयादीनां विषयादिभेदादपि विरोधाभावेन तत्प्रयुक्तो भेदः परिहियते इत्यर्थः । तदेव
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy