________________
342
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
तत्वमुक्ताकलापः कृतितदितरयोः साह्यभेदेन सिद्धेः ।
[जडद्रव्य
सर्वार्थसिद्धिः
र्ययाभ्यां शक्तयशक्तिसिद्धिरिति चेन्न ; 'शक्तस्याऽपि करणाकरणयोः सहकारिसन्निध्यसन्निधिप्रयुक्तत्वात् । तदाह-कृतितदितरयोरिति । सायं-सहभावः कदाचित् पुष्कलैस्सहकारिभिस्साह्यं आनन्ददायिनी
―
शक्तस्यापीति – करणाकरणयोः शक्तितदभावप्रयुक्तत्वाभावान्न शक्तयशक्तिरूपविरुद्धधर्माध्यासप्रसङ्ग इति भावः 1 सहशब्दस्य धर्म्यवाचकत्वात् तत्र भवप्रत्ययः कथमित्यत्राह साह्यमिति सहशब्दः सहितपरः ; तस्य भावस्साह्यं । यद्वा त्रैलोक्यादिवत् स्वार्थिकः । तदेवाह - कदाचिदिति । पुष्कल सहकारिसान्निध्य
1
भावप्रकाशः
-
व्यतिरेकसाधकमन्यत् प्रमाणं वक्तव्यम् !' इति 'शक्तस्यापीति–उक्तं च रत्नकीर्तिना –' शक्तोऽपि घटः क्रमि सहकार्यपेक्षया क्रमिकार्य करे - ष्यति । न चैतद्वक्तव्यं समर्थोऽर्थः स्वरूपेण करोति स्वरूपं च सर्वदाऽस्तीत्यनुपकारिणि सहकारिण्यपेक्षा न युज्यते इति ; सत्यपि स्वरूपेण कारकत्वे सामर्थ्याभावात्कथं करोति ? सहकारिसाकल्यं हि सामर्थ्यम् ! तद्वैकल्यं चासामर्थ्यं । न च तयोराविर्भावतिरोभावाभ्यां तद्वतः काचित् क्षतिः ; तस्य ताभ्यामन्यत्वात् । तस्मात् अर्थस्समर्थोऽपि स्यात् ; न चकरोतीति सन्दिग्धव्यतिरेकः प्रसङ्गहेतुः' इति । * साह्यमिति । एतेनअथ नापेक्षते नित्यः प्रत्ययान् सहकारिणः ।