SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ सरः प्रत्यभिज्ञाया न केवलस्मृतित्वं, स्मृतित्वेऽपिनानिष्टं, न च तस्या अप्रमात्वं 337 सर्वार्थसिद्धिः अत एव संस्कारप्राधान्यमुत्प्रेक्ष्य केवलस्मृतित्वशङ्काऽपि निरस्ता । * भवतु वा स्मृतित्वमपि ; तथापि स्मृत्यनुभवात्मकमेकं ज्ञानं स्वविषयस्य स्थिरत्वं साधयत्येव । कथमप्रमा स्मृतिरर्थ व्यवस्थापयेत् ? इति चेत् ; किमत्राप्रमात्वम् ? ज्ञानव्यतिरिक्तत्वं वा? अनुभवव्यतिरिक्तत्वं वा? अयथार्थत्वं वा? नाद्यः । असिद्धेः । न द्वितीयः त्रितयप्रकाशवादिभिः स्मृतेरपि आत्मस्वात्मविषयेऽनुभवत्वस्वीकारात् । * त्वया च स्वसंवेदनांशेऽपि । विषयांशे अनुभवव्यतिरिक्तत्वं स्मृतेरिति चेत् । तथाभूताऽपि स्वकारणानुभवात् स्वविषय . आनन्ददायिनी संस्कारजन्यत्वं स्मृतित्वप्रयोजकमिति परिहरति-अतएवेति । उक्तरी(ग)त्या प्रत्यक्षत्वस्य सिद्धत्वादित्यर्थः । स्वसंवेदनांशे-स्वात्मांशे इत्यर्थः ; बौद्धैरपि स्वप्रकाशत्वस्वीकारादिति भावः । शङ्कते-विषयांशे इति । तथाभूताऽपीति–अनुभवव्यतिरिक्ताऽपि कारणरूपानुभवमाक्षिप्य तरा अबाधितं विषयं साधयतीत्यर्थः । स्वकारणानुभवादिति भावप्रकाशः 1 * भवतु वा स्मृतित्वमिति । * त्वयेति । एतेन यदि वा योगसामर्थ्यात् भूताजातनिभं स्फुटम् । लिङ्गागमनिराशंसं मानसं योगिनां भवेत् ॥ ३४७४ ।। स्वात्मावभाससंवित्तः तत्स्वलक्षणगोचरम् । स्पष्टावभासं संवित्तेः तच्च प्रत्यक्षमिष्यते ॥ ३४७५॥ इति तत्वसंग्रहे सौत्रान्तिकमतेनापि योगिज्ञानस्य प्रत्यक्षप्रमात्वं साध SARVARTHA. 22
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy