SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ सरः] ग्रसनाद्सनासम्भवः व्यक्तावपि क्षौभतौल्यं स्वमते अदोषता च 295 तत्वमुक्ताकलापे तस्मिन् सत्येव तम्माज्जनिरपि नियता सर्वार्थसिद्धिः सार्वज्ञप्रागभावात्मा तिरोधिरपि कर्मिणाम् । संविद्विकाससंकोचप्रवाहानातिरिच्यते ।। तत्तत्कर्मप्रवाहेण तयोरेवं व्यवस्थितेः । न हि स्वरूपतोऽनादेर्हेतुरस्माभिरिष्यते ॥ यत्तु - कारकशक्तिर्नाम तद्गतं सूक्ष्मं कार्यमिति कल्प्यते; तत्प्रतिबन्धा प्रतिरुणद्धि-तस्मिन्निति । तस्मादित्यत्रापि स्वोचितादिति विशेषणीयम् । यथा सर्वेषु द्रव्येषु तिला एव तैलगास्स्वकारणशक्तया सृज्यन्ते तथा तत्तत्कार्यनियतपूर्वभावितया तत्तदुत्पादकस्वभावास्तेते भावास्तथैवेति स्वीकार्यम् । अन्यथा दृष्टहानमदृष्टकल्पनं च । प्रतिबन्धन्तरााण __ आनन्ददायिनी मसाध्यता न विरुद्धत्याह-सार्वज्ञेति । कर्मिणां—जीवानां । मूल एव 'शक्तस्य शक्यकरणात्' इत्युक्तहेतुं विशिष्य दूषयतीत्याहयत्त्विति । प्रतिबन्दिमेवोपपादयति—यथेति । तिलकारणपरम्पराया एव तैलादिरूपशक्तिमत्त्वं न तु सिकतातत्परम्पराया इत्यत्र किं निदानम् ? इति शङ्कायां तथा दर्शनादिति व्यवस्थापनीयं ; तथा मृदादीनामेवान्वयव्यतिरेकदर्शनात् घटादिजनकत्वं नान्येषामिति वक्तुं शक्यत्वादित्यर्थः । दृष्टहानं–दृष्टयोरन्वयव्यतिरेकयोहानम् । अदृष्टस्य
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy