SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ 230 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे सर्वार्थसिद्धिः नामणूनां च नित्यानामपि हेतुभेदैरवस्थान्तरापत्तिमङ्गकरोषि । सर्वद्रव्यस्वरूपनित्यत्वं तदवस्थाभेदं च वदतामपि तथा किं न स्यात् ? * संयुक्तावस्थाऽपि हि परिणामः ! कथं तर्हि नित्यानित्यविभागः ९ इत्थं द्रव्यतदवस्थयोस्तथाभावादेव । द्रव्यविवक्षायां त्ववस्थाविशिष्टवेषेणानित्यव्यवहार इति । ननु तन्तव एव व्यतिषङ्गविशेषविशिष्टाः पट इति भवतां राजान्तः ' पटवच्च' इति सूत्रे दर्शितः; तथा सति दीर्घेकतन्तुपरिवर्तनविशेषनिष्पादितेऽवयविनि कथं पटबुद्धिस्स्यात् ? अनेकतन्तु आनन्ददायिनी तेति [जडद्रव्य दिरूपविकारवत्त्वं अणूनामपि द्व्यणुकसंयोगपाकजरूपादिविकारवत्त्वमङ्गीकरोषीत्यर्थः । तथेति ---- त्वदङ्गीकृतप्रकारेणेत्यर्थः । ननु परिणामो विकारः । सैवावस्था । नच नित्यानां सा अङ्गीकार्येत्यत्राह संयुक्तावस्थाऽपीति । तद्वद्भवदभिमतासमवायिकारणसंयोगावस्थाऽपि न विरुद्धेत्यर्थः : । ननु भवत्पक्षे नित्यस्यापि कार्यत्वान्नित्यानित्यव्यवस्था न स्यादित्याशङ्कते – कथं तहीति । इत्थमिति – नामान्तरभजनावस्थाभावादेव नित्यत्वव्यवहार इत्यर्थः । द्रव्यविवक्षायामिति — द्रव्यस्य पास्तम् ॥ ―――――― भावप्रकाशः 1 *संयुक्ताऽवस्थाऽपि हीत्यादि — एतेन ' अवस्थानिबन्धनैव कार्यन हि तन्तव आत्मानं कुर्वन्ति' इत्यादि वार्तिको क्तदूषणम 96
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy