SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ xxviii विषयः पुटम् 6 पूर्वोक्तग्रहणे विषयभेदापलापकस्य धर्मधर्मिभेद- 37-42 सिद्धिपर्यवसानम् . 7 धर्मधर्म्यभेदबाधकान्तराणि 43-47 8 बौद्धोक्तस्य धर्मधर्मिभेदबाधकस्योद्धारः 47-50 9 ग्राहकभेदाधीनभेदप्रतिभासपक्षनिरासः 50-53 10 एकविषयकोल्लेखभेदपक्षनिरासः 53--54 11 आदिशब्दोपात्तदूषणानि ..., 55-56 12 साधारधर्मविषयकत्वनिगमनम् . 56--80 द्रव्यातिरिक्त धर्माक्षेपपरिहारः 1 धर्मधर्मिभअकतर्कावतरणम् 61-65 2 धर्मधर्मिभञ्जकतर्कनिरूपणम् .... 66-67 3 परकीयतर्कस्यांशतः स्वव्यापिदूषणत्वेन स्वपर- 67-69 निर्वाहकसमाधिना च निरासः. . 4 स्वपरनिर्वाहकत्वस्यानपलपनीयता . .... 70-74 5 निधर्मकपक्षस्य स्वमतविरुद्धत्वम् व्यधिकरण- 74-76 स्थले निर्बाधधर्मधर्मिभावसिद्धिश्च. 6 धर्मस्य धर्मिणि वृत्त्यनुपपत्तिशङ्का तन्निरासश्च .... 77-88 7 धर्मधर्मिभावदूषकतर्कान्तरनिरासः । 88-90 त्रिगुणपरीक्षा 1 संग्रहेण लोकायतमतनिरासः 91--94 2 औपनिषदतत्वनिर्देशे उदयनीयनिर्वाहप्रतिक्षेपः 94---96 3 प्रकृत्यादेरध्यक्षसिद्धत्वनिरासेन शास्त्रैकगम्त्वम् 96-101 प्रकृत्यनुमाननिरासः 1 ईश्वरकृष्णीयहेतुतन्निर्वाहयोनिरसः 102-113 2 महदादिपक्षीकारविकल्पेन हेतुदोषः । 113-114 3 महत्तत्वसाधननिरासः 115-117 तत्र
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy