________________
xxviii
विषयः
पुटम् 6 पूर्वोक्तग्रहणे विषयभेदापलापकस्य धर्मधर्मिभेद- 37-42
सिद्धिपर्यवसानम् . 7 धर्मधर्म्यभेदबाधकान्तराणि
43-47 8 बौद्धोक्तस्य धर्मधर्मिभेदबाधकस्योद्धारः 47-50 9 ग्राहकभेदाधीनभेदप्रतिभासपक्षनिरासः 50-53 10 एकविषयकोल्लेखभेदपक्षनिरासः
53--54 11 आदिशब्दोपात्तदूषणानि ...,
55-56 12 साधारधर्मविषयकत्वनिगमनम् .
56--80 द्रव्यातिरिक्त धर्माक्षेपपरिहारः 1 धर्मधर्मिभअकतर्कावतरणम्
61-65 2 धर्मधर्मिभञ्जकतर्कनिरूपणम्
.... 66-67 3 परकीयतर्कस्यांशतः स्वव्यापिदूषणत्वेन स्वपर- 67-69
निर्वाहकसमाधिना च निरासः. . 4 स्वपरनिर्वाहकत्वस्यानपलपनीयता . .... 70-74 5 निधर्मकपक्षस्य स्वमतविरुद्धत्वम् व्यधिकरण- 74-76
स्थले निर्बाधधर्मधर्मिभावसिद्धिश्च. 6 धर्मस्य धर्मिणि वृत्त्यनुपपत्तिशङ्का तन्निरासश्च .... 77-88 7 धर्मधर्मिभावदूषकतर्कान्तरनिरासः ।
88-90 त्रिगुणपरीक्षा 1 संग्रहेण लोकायतमतनिरासः
91--94 2 औपनिषदतत्वनिर्देशे उदयनीयनिर्वाहप्रतिक्षेपः 94---96 3 प्रकृत्यादेरध्यक्षसिद्धत्वनिरासेन शास्त्रैकगम्त्वम् 96-101
प्रकृत्यनुमाननिरासः 1 ईश्वरकृष्णीयहेतुतन्निर्वाहयोनिरसः
102-113 2 महदादिपक्षीकारविकल्पेन हेतुदोषः ।
113-114 3 महत्तत्वसाधननिरासः
115-117
तत्र