________________
सव्याख्य सटिप्पण सर्वार्थसिद्धिसहित तत्वमुक्ताकलाप विषयसूची
विषयः
द्रव्य परीक्षा
प्रबन्धावतरणम्
तत्र
1 मङ्गलाचरणम् 2 वक्तृसंप्रदायवैलक्षण्यम्
3 प्रबन्धखरूपातिशयः
4 प्रबन्धप्रणयन हेतुः
5 स्वविवक्षितेऽर्थे श्रोतृबुद्धिसमाधानम् 6 संगृह्य विभज्य च पदार्थनिर्देशः 7 द्रव्यतद्भेदलक्षणानि
द्रव्यसाधनम्
तत्र ---
1 धर्मधर्म्यन्यतरमात्राश्रयेण द्रव्यलक्षणाक्षेपः 2 निराधारधर्म पक्षनिरासः
0300
....
xxvii
पुटम्
6
7-8
9-14
14-15
15-18
18-22
23-25
25-60
तत्र
1 दर्शतस्पर्शनाभ्यामेकार्थग्रहणस्य स्वरूपतो विषय- 25-29 तश्च विमर्शेन साधारधर्मविषयकत्वसमर्थनम् .
2 पूर्वोक्तग्रहणस्य समुदायमात्र विषयकत्वानुपपत्तिः 30-35 3 पूर्वोक्तग्रहणस्य अनाश्रितान्यतरानुमिततादृशापरविषयकत्वनिरासः.
35
4 पूर्वोक्तग्रहणस्य निर्विषयकत्वनिरासः
36
5 पूर्वोक्तग्रहणस्य अनेकस्वभावैकमात्रविषयकत्व - 36-37
निरासः.