________________
xxii. .......
इडि देहान्तात्मवाद उपक्षिप्तः । न तु देहानास्थागन्धोऽपि सूचितः । एवं रूपोऽपि सुशिक्षितचार्वाकवादः परमतभङ्गे निरस्तः । तत्वमुक्ताकलापेऽपि--
देहान्तत्वेऽपि धर्ये पथि निरुपधिका विश्ववृत्तिर्न सिध्येत् इति लोकयात्रानिर्वाहानुपपत्त्या निरसिष्यते ॥
अतो न वापि चार्वाकवादे आमुष्मिककथासंस्पर्शगन्धः ; तथापि सूत्रैः भाष्येण वाप्यपर्यवसितनिरूपणेन अनाकुलाक्षरपथनविकलाश्चार्वाकाः नास्तिको नास्तिक इति जोघुष्यमाणमयशः स्वसमयनि
हेण निर्विवादपरसमयपरिग्रहेण वाप्यपरिमृजन्तो यत्रसायंगृहया वादगत्या तांस्तान् विवादान् निस्तरन्तः किं किं न शिक्ष्येरन् दृढयुक्तिशस्त्रभीता इति संभावित एव नानाजन्मपरिग्रहयोग्यावस्थोऽप्यात्मेति निर्विवादपरिग्रह इति संभावयताचार्येण
एको ज्ञानाश्रयस्तस्मात् अनादिनिधनो नरः ।
संसारी कश्चिदेष्टव्यः यद्वा नास्तिकता परा ॥ इति सविमर्शपक्षपातं प्राथमकल्पिकमुच्यमानं कम्बलाश्वतरीयं नास्तिक्यपरिग्रहानास्थामूलकं वचनं विमृशता वेदपरिग्रहवत्सु लौकायतिकेषु सन्मार्गसौलभ्यातिशयं तर्कयमाणेन च आकाशाभ्युपगममनूद्य प्रतिबन्दया भिन्नाभिन्नभवानुभूतार्थप्रतिसंधाताप्यभ्युपगन्तव्य इति शिक्षणे ;
स्वक्रियादिविरोधश्च सूत्रप्रभृति दुस्तरः । गुरुशिष्यादिवाक्यानां परबोधार्थता यतः ।। तेभ्यश्चैतन्यमित्यादि वदता गुरुणा स्वयम् । किण्वादिभ्यः प्रसिध्यन्ती मदशक्तिर्निदर्शिता ॥