SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः 125 - सर्वार्थसिद्धिः विभक्तस्याविभक्तस्य वा तेष्वनुगतत्वादृष्टेः 'भ्यदप्येकरूपान्वितत्वात् एकोपादानत्वमिच्छन्ति । तदपि स्वपरमतनि आनन्ददायिनी विभक्तस्य–कार्यावस्थस्य । अविभक्तस्य- कारणावस्थस्य । तस्याभेदेन तदात्मकतया तद्वत्तित्वासिद्धेरिति भावः । ननु समन्वयादित्यस्य एकरूपान्वितत्वादित्यर्थस्य च साध्यमेकोपादानकत्वमिति च कस्य चिन्मतमनूद्य दूषयति--यदपीत्यादिना । स्वपरमतनिधूतंस्वपरमतानुसारेण घटादिषु व्याप्तिशून्यमित्यर्थः । किं च एकरूपान्वितत्वं नाम सर्वथास्व(सर्वसारूप्यं)रूपैक्यं विवक्षितं उत यत्किञ्चि भावप्रकाशः स्थार्थिकः ष्यञ् इति तद्विवरणेऽपि । अवश्यं चैकोपादानत्वं साङ्खस्साधनीयं अन्यथा अनुमानेनानकपरमाणूपादानकतां कार्यजातस्य साधयतो वैशोषकादेस्स्वस्य वैलक्षण्यमेव न स्यात् । न च शब्दस्पर्शविहीनं तद्पादिभिरसंयुतम् ।। त्रिगुणं तज्जगद्योनि . . . . .॥ इति विष्णुपुराणोक्तं रूपादिराहित्येन वैलक्षण्यं वंशीधरेणोक्तमिति न दोष इति वाच्यम् । अनुमानेन साधनावसरे आगमोदाहरणस्यानवसरग्रस्तत्वात् उपादानस्यैकत्वे लाघवमेव विपक्षे बाधकस्तर्कः । समन्वयादिति हेतौ च समित्येकीकारे । एतत्तात्पर्यकमेव 'भिन्नानां समानरूपता समन्वयः' इति तत्वकौमुदीवाक्यमित्यभिप्रयन् तन्मत मुपन्यस्यति—'* यदप्याहुरिति ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy