SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसाहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः · धर्मोपकारशक्तीनां भेदे 'तास्तस्य किं यदि । नोपकारस्ततस्तासां तथा स्यादनवस्थितिः ॥ ** नानोपाध्युपकाराङ्गशक्तयभि नात्मनो ग्रहे । सर्वात्मनोपकार्यस्य को भेदस्स्यादनिश्चितः ॥ आनन्ददायिनी संपत्संपदनुबन्धः ; किन्तु विपदो विपदनुबन्ध एवायमिति प्रतिपादनार्थमिदं पद्यमवर्णिं । धर्मेति-अयमर्थः धर्मविषयोपकारार्थ याश्शक्तयो मया आपादिताः तासां धर्मिणा भेदोऽभेदा वा ? आये तासामपि शक्तीनां धर्मत्वं वाच्यं धर्मिणश्च तद्वत्त्वं । ततश्च तासां शक्तीनां ततो-धर्मिणः उपकारो यदि न; तदा किं ता अस्य स्युः? अन्येषामपि किं न स्युः? न झनुपकारकस्तद्वानाम । अस्तु तर्हि तत्राप्युपकारश्शक्तिश्च ; तत्राह—तथा स्यादितित्रिचतुरकक्ष्याविश्रमे नियामकभावात् । अस्तु तर्हि ___ स्वभावनियमाभावादुपकारोऽपि दुर्घटः। इति न्यायेनाभिन्ना इति द्वितीयः पक्षः; तत्राह–नानोपाधीति । उपकारागभूता शक्तिः उपकाराणशक्तिः । अयं भावः-रूपवत्त्व भावप्रकाशः * 'तास्तस्य किं' 'यदि नोपकारः' इत्यत्र तासां तत उपकारो यदि न तास्तस्य किं इति योजना। * नानोपाधीति—प्रत्यक्षलक्षणन्यायवार्तिकतात्पर्यटकिायां च कारिकाशयवर्णनपूर्वकः इत्थं कारिकाक्रमो दृश्यते यस्यापि नानोपाधेीाहिकाऽर्थस्य भेदिनः। .
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy