________________
(२)
.
रम् । उपलब्धे सूत्रवृत्त्यात्मके ग्रन्थे सूत्राणि शतसंख्याकानि । सूत्रसहितवृत्तिग्रंथसंख्या सार्वद्विसहस्रात्मिकेव दृश्यते । अस्याः प्रमाणमीमांसाया रचनाचार्यैः शब्दकाव्यच्छन्दोऽनुशासनानन्तरं कृता “ आनन्तर्यार्थो वाथशब्दः शब्दकाव्यच्छन्दोऽनुशासनेभ्योऽनन्तरं प्रमाण मीमांस्यत इत्यर्थः" (पृ.३) इति स्वयमाचार्योक्त्यैव प्रतीयते । एतद्गौतमसूत्रप्रथनानुकरणमिव प्रतिभाति यतस्तत्र पञ्चाध्यायास्तथात्रापि । आह्निकरचनापि तथैव । केवलरचनैवान गौतमस्यानुकृता विषयविमर्शस्तूभयोभिन्नः । एतद्विषयवैलक्षण्यमग्रिमप्रघट्टके प्रदर्शयिष्यते । एवमेव पञ्चाध्यायी दिगाम्बराचार्य ' अमृतचन्द्र' विराचता सापि न संपू
ोपलभ्यते । सा च श्लोकरूपा न सूवरूपा। तत्र सांप्रदायिकतत्त्वानां विमर्श उपलभ्यते । तस्या नाम 'पञ्चाध्यायी' इति ।
एतस्यां तु श्रीहेमचन्द्राचार्यकृतप्रमाणमीमांसायां प्रमाणप्रमेयादीनां दार्शनिकपदार्थानां वर्ण्यमानत्वात् प्रमाणमीमांसेति नामान्वर्थकम् ।
२ न्यायसूत्रप्रमाणमीमांसयो(लक्षण्यम्। ..
प्रमाणमीमांसासूत्रम् गौतमसूत्रम् १ सम्यगर्थनिर्णयः प्रमाणम् । १-१-२) प्रमाणलक्षणं गौतमसूत्रेषु नास्ति। २ अनुभयत्रोभयकोटिसंस्पर्शी प्र- समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुत्ययः संशयः। १-१-५ पलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशे
षापेक्षो विमर्शः संशयः । १-१-२३ ३ प्रमाणं द्विधा ।। १-१-९ प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि। प्रत्यक्षं च परोक्षं च । १-१-१०
१-१-३ ४ विशदः प्रत्यक्षम्। १-१-१३ इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यप
देश्यमव्यभिचारिव्यवसायात्मकं प्रत्यक्षम्
१-१-४ ५ स्पर्शरसगन्धरूपशब्दग्रहणलक्ष- घाणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि णानि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणी- भूतेभ्यः
१-१-१२ न्द्रियाणि द्रव्यभावभेदानि । १-१-२२