________________
श्रीः वीरः सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संश्रिताः। वीरेणाभिहतः स्वकर्मनिचयो वीराय नित्यं नमः॥ वीरात् तीर्थमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो। वीरे श्रीधृतिकीर्तिकान्तिनिचयःश्रीवीर ! भद्रं दिश॥१॥
प्रास्ताविकं किंचित् ।
१ प्रमाणमीमांसा अयि श्रेष्ठा विद्वद्वरेण्याः स्याद्वादजिज्ञासवः । सोऽयं प्रकाश्यमानस्य 'आर्हतमतप्रभाकरस्य' प्रथमो मयूखः प्रमाणमीमांसा नाम । इयं प्रमाणमीमांसा न्यायशास्त्रगतसकलपदार्थविचारिणी पूर्वोक्तानेतत्कार्यकारिणो ग्रन्थानतिशेते स्वगुणमहिम्ना। अत्र पूर्वेषामक्षपादादीनां पदार्थविवेचनस्य विमर्शः संपादितो विद्वन्मनोह्लादिन्या सरण्या । इयं च कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिता सूत्ररूपेण । विशेषतः संतोषायैतत् यत्प्रमाणमीमांसासूत्रवृत्तिः स्वयं तैरेवाचार्यपादैः प्राणायि । तेन स्यादेवायं वृत्तिधृतोऽर्थः सूवकृत्संमतो नवेति न कस्यचिदपि शङ्काकलङ्कः । एवं सूत्रवृत्तिकृतोरैक्यं न घटते कुत्रापि विरहय्य जैननिबन्धान । श्रीहेमचन्द्राचार्यैः प्रणीता येऽन्ये ग्रन्थास्तद्विषयेऽनुपदमेव वक्ष्यते । अत्र तु प्रमाणमीमांसाविषय एव विमृश्यते । अयं ग्रन्थः श्रीहेमचन्द्राचार्यैः पञ्च. भिरध्यायैः संपूरितः ॥ तत्र वर्णसमूहात्मकैः पदैः पदसमूहात्मकैः सूत्रैः सूत्रसमूहात्मकैः प्रकरणैः प्रकरणसमूहात्मकैराह्निकैराह्निकसमूहात्मकैः पञ्चभिरध्यायैः शास्त्रमेतदरचयदाचार्यः।' (पृ. ३) इति स्वयमेव वृत्तावुक्तेर्जायते । किन्तु विषीदति चेतो निवेदयितुं यदधुना द्वितीयाध्यायप्रथमाह्निकसमाप्तिपर्यन्तमेव स उपलभ्यते। एतच्चाध्ययनाध्यापनाभावमूलं दुर्विलसितम् । एतादृशं ग्रन्थरत्नं न कदाचिदपि दृष्टिपथं यायात् । तथाप्याचार्यकृपया यदि तद्गतं किंचिदप्युपलभामहे तर्हि तत्प्रकाश्य विद्वज्जनेभ्य उपहारं करिष्येत साद