________________
२०२
प्रमाणपरिभाषा___ तत्र कालं विना सर्वे प्रदेशप्रचयात्मकाः ।
विना जीवमचिद्रूम अकारश्च ते मताः ॥ २ ॥ . कालं विनाऽस्तिकायाः स्युरमूर्ताः पुद्गलं विना । ___उत्पादविगमधौमात्मानः सर्वेऽपि ते पुनः" ॥३।। इति
तत्राऽस्तिकायः, अस्तयः प्रदेशाः प्रकृष्टा देशाः, निर्विभागानि खण्डानि, तेषां कायः समुदाय उच्यते । ___. तत्र गतिलक्षणो धर्मः, प्रमाणं चात्र गतिपरिणतयोजीवपुद्गलयोरलोके गमनविरहान्यथानुपपत्तिरेव । स्थितिलक्षणोऽधर्मः, तत्रापि जीवपुद्गलयोः स्थितिपरिणतयोरलोके । स्थितिविरहान्यथानुपपत्तिरेव । अवगाहनागुणमाकाशम् , तत्र च मानं द्रव्याणां साधारवान्यथानुपपत्तिः । वर्तना. लक्षणः कालः, वर्तना च नवपुराणादिपरिणामः, तत्र चार्धतृतीयद्वीपसमुद्राऽन्तर्वत्र्ति कालद्रव्यमेव हेतुः, तस्य तद्भावभावित्वात् ।
श्रीहेमचन्द्रसूरयस्त्वाहः"लोकाकाशप्रदेशस्था भिन्नाः कालाणवस्तु ये । भावानां परिवर्तीय मुख्यः कालः स उच्यते ॥ १ ॥ ज्योतिःशास्त्रे यस्य मानमुच्यते समयादिकम् । स व्यावहारिकः कालः कालवेदिभिरामतः ॥ २ ॥ नवजीर्णादिरूपेण यदमी भवनोदरे । पदार्थाः परिवर्तन्ते तत्कालस्यैव चेष्टितम्" ॥ ३ ॥