________________
प्रमाणपरिभाषा- .
तथा
"मुरासुरनरेन्द्राणां यत्सुखं भुवनत्रये । । तत्स्यादनन्तभागेऽपि न मोक्षसुखसम्पद!" ॥१॥
तथा" न वि अस्थि मनुस्साणं तं सुक्खं नैव सम्बदेवाणं । जं सिद्धाणं सुक्खं अधाबाई उवगयाणाम्" ॥१॥ अन्येऽपीदमाहुः"आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते । यदा दृश्या परं ब्रह्म सर्व त्यजति बन्धनम् " ॥ १ ॥
स्यादेतत् सिद्धिं प्रायुषां सर्वेषां सिद्धानामादिमत्त्वात् कोऽ. प्यवश्यमादि सिद्धो भवेत्, नैवम्, सर्वाण्यपि हि शरीराणि, अहोरात्राणि चादियुक्तानि, अथ च कालस्याऽनादित्वात् नाचं शरीरमहोरात्रं वा किमपि शक्यज्ञानम्, एवं प्रकृतेऽप्यव
धेयम् ।
__ अवगाहनशक्तिमतां च सिद्धानामनन्तानामपि नाल्पप्रदेशपरस्परोपरोधः . शङ्कितव्यः, यदाहाऽमृत्तचन्द्रसूरिः
" अल्पक्षेत्रे तु सिद्धानामनन्तानां प्रसज्यते। .. परस्परोपरोधोऽपि नावगाहनशक्तितः ॥१॥ नानादीपप्रकाशेषु मूर्तिमत्स्वपि दृश्यते । न विरोधः प्रदेशेऽल्पे हन्ताऽमूर्तेषु किं पुनः ? ॥२॥" एतां मुक्तिं गत्वापि धर्मनिकारमसहिष्णवो धर्मकर्त्तारो