________________
१४८
दानामजुसूत्रतत एव नैगमन मनयमित ५॥ इति ।
प्रमाणपरिभाषायञ्च श्रीसिद्धसेनदिवाकरपादा:उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान्मरश्यते पविभक्तासु सरित्स्विवोदधिः ॥१॥ इति।
यत्पुनर्महामहोपाध्यायत्रीयशोविजयचरणाःबौद्धानामृजुसूत्रतो मतममूद् वेदान्तिनां सङ्ग्रहात्
साङ्ख्यानां तत एव नैगमनयाद् योगश्च वैशेषिकः । शब्दब्रह्मविदां च शब्दनयतः सर्वैर्नयगुम्फिता
जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुवीक्ष्यते ॥५॥ इति ॥६॥
उक्तो नयः । साम्प्रतं प्रमाणनयवाक्येन स्वार्थाभिहिताव'नुगन्तव्यां सप्तभड़ीं निर्दिशति
तद्वाक्यं सप्तभङग्यनुपाति ॥७॥ तयोः प्रमाणनययोर्वाक्यं सप्तभङ्गीमनुपतति अनुव्रजतीत्येवं शीलं प्रज्ञप्तम् । ननु का सप्तभङ्गी ? इति चेत् ? अत्राहू रनाकरसृष्टिब्रह्माणो वादिदेवसूरयः
" एकत्र वस्तुन्येकैकधर्मपर्यनुयांगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः ससधा वाझयोगः सप्तभङ्गी" इति ।
अयमर्थः । एकत्र जीवादिवस्तुनि एकैकसत्त्वादिधर्मविषयप्रश्नवशात् अविरोधेन प्रत्यक्षादिवाधपरिहारेण पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पर्यालोचनया कृत्वा स्याच्छन्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यासः सप्तभङ्गी । भज्यन्ते भिद्यन्तेा यैस्ते भङ्गाः वचनभेदाः ततः समाहृता सप्त भनाः समभङ्गीतिपदव्युत्पत्तिः ।
अथेयं पदव्यावृत्तिःनानावस्त्वाश्रयविधिनिषेधकल्पनया शतभङ्गीप्रसङ्गव्युदा