________________
१४६
प्रमाणपरिभाषा--- . तथाहि--- ---- ___ पूर्वः पूर्वो नयः प्रचुरगोचरः परःपरस्तु परिमितविषयः॥१॥ - सन्मात्रगोचरात्सङ्ग्रहानैगमो भावाभावभूमिकत्वाद् भूमविषयः ॥२॥
सद्विशेषप्रकाशकाद्व्यवहारतः सङ्ग्रहः समस्ततत्समूमहोपदर्शकत्वात् बहुविषयः ॥ ३॥
वर्तमानविषयाद् ऋजुसूत्रात् व्यवहारस्त्रिकालविषयावलम्बित्वादनल्पार्थः ॥ ४॥ . • कालादिभेदेन भिन्नार्थोपदेशिनः शब्दाद् ऋजुसूत्रस्तद् विपरीतवेदकत्वान्महार्थः ॥ ५॥
प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छन्दस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः॥६॥ '. प्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवम्भूतात्समभिरूढास्तदन्यथार्थस्थापकत्वान्महागोचरः ॥ ७ ॥ इति । ___ एतेषां च सप्तानां नयानामेकैकप्रभेदतः शतभेदभावेन सप्त शतानि भेदाः प्रज्ञप्ताः । यदा तु शब्दादित्रितय्या एक एव शब्दनयो विवक्षितः स्यात् तदैकैकस्य शतविधत्वात् पञ्चशतानि नयानाम् । यदाच सामान्यग्राहिणो नैगमस्य सङ्ग्रहेऽन्तर्भावः विशेषग्राहिणश्वास्य व्यवहारेऽन्तःपातो विवक्ष्यते तदा मूलनयानां षड्डिधत्वात् षट्शतानि भवन्ति । यदा तूक्तरीत्या नैगमस्यापार्थक्यात् सङ्ग्रह व्यवहारर्जुमूत्रलक्षणास्त्रयोऽर्थनयाः, एकस्तु शब्दनयः पयोयास्तिकनयः तदा नयचतुष्केन चत्वारि शतानि । द्रव्यार्थिक-पर्यायाार्थकभेदेन च द्वैविध्याभिप्राये द्विशती नयानां भवति । कुत्रापि “निच्छयववहारणया मूलिमभेदा नयाण स. व्वाणं" इति । उत्कृष्टतोऽसङ्ख्यातास्तु नया भवन्तः प्रागेव प्रादशिषत, अयमभिप्राय:- यावन्तो वचनप्रकाराः सावधारणाः ते. सर्वे नयाः परसमयास्तीर्थिकसिद्धान्ताः ये च निरवधारणाः