________________
न्यायालङ्कारालङ्कृता । पयोग एवेति भावत्कोऽभिसन्धिः १ । अत्राहबालबोधायोदाहरणोपनयनिगमनान्यपि॥३०॥
प्रयोज्यपदं वर्त्तते । अर्थवशाद् वचनलिङ्गविपरिणामात् प्रयोज्यानीतीहानुसन्धेयम् । बालोऽव्युत्पन्नमतिस्तस्य बोधो व्युत्पत्तिप्रतिपत्तिस्तदर्थमुदाहरणादित्रिकम् , अपिशब्दात् प्रतिज्ञाहेतुपरिग्रहः, इति पश्चैते यथायोगं प्रयुज्येरन्निति भावः । नातस्तव्युत्पत्तिसाधकत्वेनोपयोगित्वाद् दृष्टान्तादि नार्थवत् , एतानि च प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्च अवयवसंज्ञयोच्यन्ते, एतच्चोपलक्षणम् , तेन प्रतिज्ञादीनां पञ्च शुद्धयोऽपि प्रयोक्तव्या बालानुरोधात् , अपिशब्दाद्वा प्रतिज्ञाहेतुभ्यां समममूषां परिग्रहः ।
यदाहुः- श्रीमद्भद्रबाहुस्वामिपूज्यपादाः
"कत्थइ पञ्चावयवं दसहा वा सव्वहाण पडिकुटंति" इति । न हि शङ्कितसमारोपितदोषाः पश्चाप्यवयवाः स्वां वामनादीनवामर्थविषयां धियमलमाधातुमिति प्रतिज्ञादीनां तं तं दोषमाशङ्क्य तत्तत्परिहाररूपाः पश्चैव शुद्धयः प्रयोक्तव्या इति बालानुरोधाद् दशावयवमिदमनुमानवाक्यं प्रयोज्यमिति । एतच्च दशावयवमुत्कृष्टं परार्थानुमानमवसेयम् , मध्यमं तु नवावयवादारभ्य यावद् व्यवयवम् । जघन्यं पुनः साधनमात्रप्रयोगस्वरूपम् , प्रतिपाद्यानां मन्दव्युत्पन्नातिव्युत्पन्नत्वादिति ॥ ३० ॥ . अथोदाहरणमावेदयतिदृष्टान्तनिर्देश उदाहरणम् ॥ ३१ ॥
वक्ष्यमाणलक्षणस्य दृष्टान्तस्य निर्देशः खेन रूपेण बोधकवचनमुदाहरणम् । तच्च द्विविधं दृष्टान्तभेदाद्, दृष्टान्तो हि साधर्म्यवैधाभ्यामनुपदमेव द्विधा वक्ष्यते । तत्र साधर्म्य
१३