SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ पद्याङ्क: २७ शास्त्रवार्तासमुच्चयस्य तृतीयस्तबकगत....... श्लोकानामकाराद्यनुक्रमणिका rector पद्यांशः पद्याङ्कः- | पद्यांशःअज्ञो जन्तुरनीशो० ... ... ३ देहभागेन नैवास्य०... ... अत्रापि पुरुष. ... ... देहस्पर्शादिसंवित्त्या० ... अभिप्रायस्ततस्तेषां० ... देहात् पृथक्त्व ० ... ... अन्ये तु ब्रुवते. ... ... न च पूर्वखभावत्वात्० अन्ये त्वभिदधत्यत्र नरकादिफले कांश्चित्० आत्मा न बाध्यते०... | नानुपादानमन्यस्य आदिसर्गेऽपि० ... ... नामूर्त मूर्ततां याति० आर्ष च धर्मशास्त्रं. ... | पञ्चविंशतितत्त्वज्ञो० ... ईश्वरः परमात्मैव० ... ... परमैश्वर्ययुक्तवान्० ... ईश्वरः प्रेरकत्वेन. ... ... पुरुषस्योदिता० ... एकान्तेनैकरूपाया० पुरुषोऽविकृतात्मैव०... एवं प्रकृतिवादोऽपि... ... प्रतिबिम्बोदयो० ... कर्ताऽयमिति० ... ...... १३ धप्रानान्महती० ...... कर्मादेस्तत्वभावत्वे. प्रधानोद्भवमन्ये तु. घटाद्यपि कुलालादि० ... | फलं ददाति चेत् सर्व० घटाद्यपि पृथिव्यादि० ... बन्धादृते न संसारो० ... ज्ञानमप्रतिघं० मूर्तराप्यात्मनो योगो० ... ततश्चेश्वरकर्तृत्व० ... मोक्षः प्रकृत्ययोगो० ... ... तत्रापि देहकर्ता० ... युक्त्या तु बाध्यते यस्मात्० ... तदनासेवनादेव० ... विभक्तेदृक्परिणतौ० ... ... तस्याश्चानेक. ... शास्त्रकारा महात्मानः० ... तस्यैव तत्स्वभावत्वा० स्वयमेव प्रवर्तन्ते. ... ...
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy