SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयद्वितीयस्तबकगत-श्लोकानामकाराद्यनुक्रमणिका पद्यांश: न विनेह स्वभावेन न स्वभावातिरेकेण ० न हिंस्यादिह भूतानि ० नाप्रवृत्तेरियं हेतुः ० नियतेनैव रूपेण ०. ... नियतेर्नियतात्मत्वा प्रतिपक्षस्वभावेन ०. प्रतिपक्षागमानां च० प्रतीत्या बाध्यते ० ० ब्रह्महत्यानिदेशानु० भोग्यं च विश्वं० माध्यस्थ्यमेव मुक्तिः कर्मक्षयादिष्टा मुक्तिः कर्मक्षमादेव० यचोक्तं दुःखबाहुल्य ० यतश्च काले. तुल्येsपि ० यदि नाम कचिद् ० .. ... पद्याङ्कः ५९ ५७ ४६ ३६ ६१. ६९ १२ २८ १३. २७ ६६ ३२ ४४ ३९ २४ ७८ ४ पद्यांश: यद् यदैव यतो • यावदेवंविधं नैतत्• वह्नेः शीतत्वमस्त्येव • व्यवस्थाभावतो ह्येवं • सर्वत्र दर्शनं यस्य० सर्वे भावाः स्वभावेम ० सुदूरमपि गत्वेह • संसारमोचकस्यापि ० स्वधर्मोत्कर्षणादेव • स्वभाव एव जीवस्य ० स्वभावो नियतिश्चैव • स्वो भावश्च स्वभावोऽपि ० हिमस्यापि स्वभावोऽयं हिंसा द्युत्कर्षसाध्यत्वे ० हिंसाद्युत्कर्षसाध्यो. वा. हिंसादिभ्योऽशुभं कर्म • ... ... ... ४३ पद्याङ्कः ६२ ३५ . १४ १६ २५ ५८ ११ ३८ ३१ १० ८ १ ८ १५ ४१ ४० १
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy