SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका अङ्काः विषयाः पत्रं पतिः १७७ आत्मनो देहस्पर्शादिसंवेदनादमूर्त मूर्ततां न यात्येवैकान्तो ऽसङ्गतः, किन्तु कर्मात्मनोरन्योन्यस्वरूपप्रदेशव्याप्तित आत्मनो देहस्पर्शादिसंवित्तिः सम्भवतीत्युत्तरम् । १४५ ९ १७८ अन्योन्यानुगतयोः कर्मात्मनोरेकान्तविभजनमसङ्गतमित्यर्थे 'अण्णोण्णाणुगयाणं' इति सम्मतिगाथा 'रूपाइ पजवा जे' इति ... ‘एवं एगे आया' इत्यादिका बह्वयो गाथा अनेकत्वैकत्वमूर्त्तत्वामूर्त्तत्वाद्यनेकान्तोपपत्त्यर्थमुद्भाव्यानुगमिताः। १४६ ८ १७९ अमूर्तस्य नभसो यथा मूर्तेन घटादिना संयोगस्तथाऽमूर्तस्यात्मनो मूर्तया कर्मप्रकृत्या संबन्धः, यथा चामूर्तस्य ज्ञानस्य मूर्तेन सुरादिनोपघातादिस्तथाऽत्मनोऽपि कर्मप्रकृत्येति । १४८ १८० पटाकाशयोः संयोगेऽपि नाकाशस्य घटखभावता तथाऽऽत्मनो___ऽपि कर्मस्वभावता न स्यादिति प्रश्नस्य प्रतिविधानम् । १४८ ११ १८१ आत्मनः शरीरसमानमानत्वे पूर्वोक्तं सङ्गतं स्यात्तदेव न आत्मनो विभुत्वादिति प्रश्नस्य प्रतिविधानं बहुविस्तृतविचारसङ्घटितम्। १४९ १ १८२ आत्मनः शरीरसमानमानत्वे 'यत्रैव यो दृष्टगुणः स तत्र' इति हेमसूरिवचनसंवादः। १५० १५ १८३ स्याद्वाद्यभ्युपगताऽऽत्माविभुत्ववादे श्रोतृणां दृढश्रद्धोत्पादनार्थ महावीरस्तवप्रकरणे न्यायमतखण्डनप्रवणा युक्तयो यशोविजयोपाध्यायोपदर्शिता उल्लिखिताः। - १५० १८ १८४ उपसंहारपरं चतुश्चत्वारिंशत्तमपद्यम् । १५७ २६ १८५ वाटिकाटीकाकृनिर्मितं पद्यं, तत्रानेकान्तवादयुक्त्या सांख्यमते.ऽपि श्रद्धा विदुषां युक्ताऽपि यस्य मूढस्य वादिनो न भवेत् .. तस्य कर्मप्रचारघटनाऽनन्तभवदेति । ..१५८ ११ . पाचार
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy