SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयस्य अङ्काः विषयाः पत्रं पङ्किः १६४ ब्राह्मणशरीरहत्यैव ब्रह्महत्येत्यादिपराभिप्राय आशङ्कयापाकृतः । १३७ २६ १६५ आत्मनः शरीरात्सर्वथा भेदे उक्तदिशा बन्धाभावे बन्धो मुक्तिश्च न घटते, मुक्त्युपाय यमाद्यनुष्ठानमपि सर्वं मुक्तिरूपफलाभावे निरर्थकम् । ३६ १६६ आत्मा न बध्यते न मुच्यते, स्वात्मना बध्यते मुच्यते च प्रकृतिरिति पराभिप्राय आशङ्कितः । १६७ उक्ताभिप्रायका 'तस्मान्न बध्यते नापि मुच्यते' इति कारिके श्वरकृष्णस्य । १६८ उक्ताशङ्कायाः प्रतिविधानम् - एकान्तैकरूपायाः सर्वथा नित्यायाः प्रकृतेरपि क्रियान्तराभावेन बन्धमोक्षौ न सङ्गताविति । १६९ खरूपविगमापत्त्या प्रकृतेः प्रकृत्ययोगलक्षणो मोक्षो नोपपन्नः, तथोपगमे स्वतन्त्रविरोधात् । १३९ ३ १३९ १३ १४० १४० ६ १४० २६ १७० आत्मनश्च मुक्तिप्रतिपादकस्य पञ्चविंशतितत्त्वज्ञः' इति स्वतन्त्रबचनस्य विरोधोऽप्यात्मनो मुक्त्यभावाभ्युपगमे इति । १७१ उक्तपद्येन चिरन्तनैः पुरुषस्य मुक्तिरुदिता सा न सङ्गच्छत इति सर्वं साङ्ख्यमतमयुक्तम् । १४१ २६ १७२ कुसुमाञ्जलौ श्रीउदयनाचार्यकृतं साङ्ख्यमतखण्डनमुल्लिखितम् । १४२ १७३ प्रकृतिपुरुषाभ्युपगमप्रक्रियायां जैनाभ्युपगतायां जैनाः पुरुषस्य मुक्तिमभ्युपगच्छन्ति प्रकृतिमपि सद्युतितः कर्मप्रकृतिमेव स्वीकुर्वन्तीति वार्तान्तरम् । १७४ बुद्ध्यहङ्कारादीनां सर्वेषां कर्मण एव निमित्तकारणत्वादुक्तप्रकारेण प्रकृतिपुरुषवादः साङ्ख्यस्य कथञ्चिद्वाद एवं घटत इत्याद्युपपादनप्रकार उपाध्यायोक्त उल्लिखितः । १७५ कर्मलक्षणप्रकृतेरने करूपत्वपरिणामित्वात्मबन्धनत्वेभ्यः साङ्ख्यप्रक्षोक्तदोषो न सम्भवतीति दर्शितम् । १७६ यतोऽमूर्त मूर्ततां न प्रतिपद्यते मूर्तममूर्ततां न याति ततो न्यायात्कर्म प्रकृत्याऽऽत्मनो बन्धादि न सङ्गतमिति पूर्वपक्ष: । १४१ १५ १४३ ७ १४३ १३ १४४ १४ १४४ २६
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy