________________
शास्त्रवार्तासमुच्चयस्य : अङ्काः विषयाः
पत्रं पतिः १३५ ततो बुद्धयपरनामकं महत्तत्त्वमुत्पद्यते, तस्य कल्पनमावश्यक- मित्येतदर्थिका तत्साधकयुक्तिरुट्टङ्किता।
१२४ १३ १३६ तस्य महत्तत्त्वस्य ज्ञानाज्ञानेश्वर्यानैश्वर्यवैराग्यावैराग्यधर्माधर्म- ...
रूपा अष्टौ धर्माः, सुखदुःखेच्छाद्वेषप्रयत्ना अपि तस्यैव धर्माः। १२४ २२ १३७ भावनाख्यसंस्कारोऽतिरिक्तो नैतन्मतेऽभ्युपगतः। १२४ २३ १३८ बुद्धितत्त्वस्य ज्ञानरूपपरिणामेन सम्बद्धो विषयः पुरुषस्य स्वरूप
तिरोधायक इति बुद्धितत्त्वनाशादेव पुरुषस्य मोक्षः। १२४, २५ १३९ महत्तत्त्वपुरुषयोर्भेदाग्रहाचेतनोऽहं करोमीत्यध्यवसायो बुद्धिगत- .
चैतन्याभिमानान्यथानुपपत्त्या चेतनस्य पुरुषस्य कल्पनम्। १२४ २६ १४० आलोचनादिकमिन्द्रियादीनां व्यापारः। : . . १२४ २८ १४१ अंशत्रयवत्त्वं बुद्धरुपपादितम् ।
१२५ १ १४२ महत्तत्त्वादहंकारस्योत्पत्तिरित्येवं “साङ्ख्यप्रक्रियोपाध्यायदर्शिता भाविता।
१२५ ६ १४३ उक्तदिशैवोदयनाचार्यावेदिता सा तद्न्थोल्लेखतः प्रकटिता। १२५ ११ १४४ तद्न्थव्याख्यानं वर्धमानोपाध्यायकृतमुट्टङ्कितम्। १२६ ३ १४५ अहङ्कारात्तन्मात्रादिषोडशकगणस्य पञ्चतन्मात्रेभ्यः , पञ्चभूता
नाञ्चोत्पत्तिरुपदर्शिता। १४६ उक्तार्थे 'प्रकृतेर्महानिति, 'मूलप्रकृतिरिति कारिकाद्वयमीश्वर- .
कृष्णस्य प्रमाणतया दर्शितं तझ्याख्यानञ्च। . १२८. १२ १४७ प्रधानमहदहङ्कारादिक्रमोपदर्शकं मूलपद्यम् । . १२८ २७ १४८ साङ्ख्यमते घटादिस्थूलकार्यपृथिव्यादिपरिमाणज, जगत्यपि किञ्चित्कार्यं नात्मव्यापारजम् ।
१२९ १० १४९ असत्कार्यवादिनां वार्तान्तरम् , ते चोपदर्शितं साङ्ख्यमतं युक्त्या
ऽविचार्यैव श्रद्धागम्यं प्रक्रियामात्रवर्णनं कथयन्ति। १२९ १९ १५० युक्तिबाधितं साङ्ख्यमतं यतो नित्यतयेष्टं प्रधानं, स्वखरूपा
प्रच्युतौ तस्य कथं महदादिपरिणामः। . .. १३०. २ १५१ अपरित्यक्तप्रधानखभावस्यैव प्रधानस्य महदादिपरिणमन-. , स्वभावत्वं नित्यत्वेऽपि सम्भवतीति न, सर्वदा तथापरिणमन
- १२८३