SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अङ्काः विषयानुक्रमणिका विषयाः पत्रं पतिः परिभावितस्य युक्तत्वं तत एव परागमस्य प्रामाण्यमीदृशं द्रव्य सत्याभिधानं श्रोतृप्रतिबोधार्थमित्युपाध्यायमननमुल्लिखितम्। १२१ १६ १२१ इत्थमीश्वरव्यतिकरो वामाशयाना मनोविस्मितं न तनोति, अस्माकं तु स एक एव देवाधिदेवः शरणमित्यर्थकमुपाध्यायपद्यमुल्लिखितम् । १२२ १ ॥ अथ साहयस्य वार्तान्तरम् ॥ १२२ कापिलाः प्रधानोद्भवं जगन्मन्यन्ते, तत्र महदादिक्रमेण कार्य जातं भवतीति । क्रमश्च महतोऽहङ्कारः, तस्मात् षोडशको गणः, षोडशकात्पञ्चतन्मात्रेभ्यः पञ्चभूतानीति । १२२ ७ १२३ तन्मते 'पञ्चविंशतितत्त्वज्ञ इति वचनात्पञ्चविंशतितत्त्वज्ञानान्मुक्तिरिति । १२२ १४ १२४ एतन्मते आत्मा न कारणं नापि कार्य किन्तु कूटस्थनित्य श्चेतनः, प्रकृतिः-अचेतनाऽविकृतिः किन्तु कारणं, महदादिरूपेण परिणमत इति परिणामिनी च। १२५ प्रकृत्यभावे तदन्वितं महदादि न भवेदित्यादियुक्तिभिः प्रकृति सिद्धिरावेदिता। १२६ उक्तार्थसंवादिनी 'भेदानां परिमाणात्' इतीश्वरकृष्णकारिका दर्शिता। १२३ ५ १२७ एतन्मते कार्य सत्, सत्कार्यसाधकहेतूपदर्शिका 'असद करणात्' इति कारिका तदर्थसङ्गमना चोपदर्शिता । १२३ १० १२८ असदकरणादिति सदेव कार्यमित्यत्र प्रथमो हेतुरुपपादितः। १२३ १२ १२९ उपादानग्रहणादपि सत्कार्यमिति द्वितीयहेतोरुपपादनम्। १२३ २१ १३० सर्वसम्भवाभावात्सत्कार्यमिति तृतीयस्योपपादनम् । १२३ २६ .१३१ अत्रैव संवादकतया 'असत्त्वान्नास्ति सम्बन्धः' इति प्राचां पद्यं । दर्शितम् । १२४ १ १३२ शकस्य शक्यकरणात्सत्कार्यमिति तुरीयहेतुरुपपादितः। १२४ ३ १३३ कारणभावादपि सकार्यमिति पञ्चमो हेतुर्व्यवस्थापितः। १२४. ९ १३४ महदादिकार्यस्योत्पत्तेः प्राग् यत्र सत्त्वं सा प्रकृतिरित्युपसंहृतम् । १२४ १२ १२२ १७ १२२ २२
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy