________________
१४
शास्त्रवार्तासमुच्चयस्य
विषयाः
अङ्काः
१३८ एकान्तकालादिवादस्योपदर्शितयुक्तितः
पत्रं पङ्किः
प्रतिक्षेपेऽप्येकान्त
कर्मवादस्य न प्रतिक्षेप इति समुदायवादोऽभिमतो न सिध्येदिति प्रश्नस्य प्रतिविधानं, तत्र शङ्कान्तराद्यपोहने उपाध्यायोक्ता युक्तय उल्लिखिताः ।
६८ १२
६९ १२
१३९ एके आचार्याः खभावो नियतिश्च कर्मण एव धर्मानित्याहुः, अन्य आचार्याः सर्वस्य भावस्य धर्मों स्वभावनियती इति मन्यन्ते । १४० द्वितीयस्तबकान्ते वाटिकाकर्तुः पद्यत्रयम्, तत्र प्रथमे पद्ये प्राचीनटीकाद्वय सद्भावेऽपि स्वकीयटीकाया बालोपकारकत्वेन सप्रयोजनत्वं, द्वितीयपद्ये गुरुवरसूरीश्वर ने मिसूरेस्सम्मुखीकरणम्, तृतीयपद्ये टीकागतसज्जनानन्ददायित्वादिकमुद्भावितम् । ६९ २६ ॥ द्वितीयस्तबकसमाप्तिः ॥
॥ अथ तृतीयः स्तबकः ॥
१ श्रीमहावीरस्य स्तुतिलक्षणं मङ्गलम् । २ पातञ्जलाचार्यसम्मतं प्रेरकत्वेन कर्त्ताऽचिन्त्यचिच्छक्तियुक्तोऽनादिशुद्ध ईश्वर इति वादान्तरम् ।
३ शिष्यबुद्धिवैशद्यार्थमुपाध्याय कृतमेतन्मत विशदीकरणमुल्लिखितम् । तत्र तत्सम्मतप्राकृतिक-वैकारिक- दाक्षिणबन्धत्रयस्वरूपप्रकटनम् । ७१ ४ त्रिविधबन्धकोटिरहितस्येश्वरस्य निर्बाधमनादिशुद्धत्वम्, तत्र “क्लेशकर्म विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः” इति पतञ्जलि - सूत्रं प्रमाणं क्लेशादिस्वरूपप्रपञ्चनं, तदुपपादकानि तत्सूत्राणि च दर्शितानि ।
७२
५ ईश्वरे विशिष्टज्ञान-वैराग्यैश्वर्य-धर्माणां चतुर्णां सहसिद्धानामुपदर्शनम्, तत्राणिमाद्यष्टविधैश्वर्यस्य विशिष्य परिभावनम् । ६ स्वयमनीशानामज्ञानां जन्तूनामीश्वरप्रेरणया स्वर्गश्वभ्रादिगमनम् । ७२ ७ स्वर्ग श्वयोर्विशिष्य लक्षणमुपदर्शितम् ।
७३
८ मयाऽध्यक्षेण प्रकृतिरित्याद्यागमेन सर्वाधिष्ठातृत्वमीश्वरस्य प्रमापतम् इति पातञ्जलमतम् ।
७० १४
७० २०
८
७१ १९
७३
१०
२७
९.
१६