________________
विषयानुक्रमणिका
६१ २६
अङ्काः विषयाः
पत्रं पतिः १२३ ऊषरादिधराभेदमन्तरेण जलस्यैकरूपस्य मेघपातादौ यथा भेदो
नोपपनस्तथानियतेरप्येकजातीयाया अवान्तरभेदोऽन्यभेदकं विना न संभवतीति ।
६१ १७ १२४ तद्भिन्नभेदकत्वं नियतेर्दूषितम्। १२५ नियतिखभावभेदात्तत्कार्यभेदाभ्युपगमे स्वभाववादाश्रयणादे
कान्तनियतिवादपरित्यागापत्तिरिति दर्शितम् । १२६ नियतेः स्वभावभेदो नियतेरवस्थावैचित्र्यमेव, तच्चावस्थावद्भिन्नं .
नेति न खभाववादाश्रयणमित्याद्याशङ्कानां निराकरणम् । ६३ ३ १२७ स्वभावभेदोऽपि भेदकाभावेऽनुपपन्नः, भेदकभावे च केवलभेद
कस्वभाववादप्रच्युतिः। १२८ स्वभावतो विश्वाभ्युपगमे स्वभावस्याविचित्रत्वाद्युगपद्विश्वोत्पत्ति
प्रसङ्गः, न चैवमिति खभाववादोऽपि न युक्तिसङ्गतः । १२९ तत्तत्कालादिसापेक्षस्य स्वभावस्य तत्तत्कार्यजनकत्वाभ्युपगमे
कालवादपरिग्रहात्स्वभाववादपरित्यागापत्तिः । १३० क्षणिकखभाववादप्रश्नो निराकृतः । १३१ कार्य खभावाद्भवतीत्यस्य कार्य निर्हेतुकमेवेतीत्यत्र पर्यवसानमित्याशङ्का प्रतिक्षिप्ता ।
६५ २३ १३२ अत्र कार्य निर्हेतुकमिति वदतो व्याघाते 'न हेतुरस्तीति वदन्
सहेतुकम्' इति पद्यसंवादो दर्शितः । १३३ अत्र पराभिप्राय आशङ्कय प्रतिक्षिप्तः । १३४ अन्यनिरपेक्षात्कालमात्रात्कस्यचिदनुत्पत्तेः कालैकान्त
वादोऽप्ययुक्तः। १३५ कालस्य हेत्वन्तरापेक्षस्यैव कारणत्वमिति युक्तितो निष्टङ्कितम् । ६७ १३६ कालादयः सर्वे समुदायभावेन कारणं गर्भादेरिति न्यायवादि
भिर्विज्ञेयमित्युपसंहृतम् । १३७ एकैकेन कारणेन किञ्चिदपि कार्य न दृश्यते, अतः 'सामग्री
जनिकेति पद्यमव्यवहितपूर्वपद्यस्यैव दृढीकरणार्थम् । ६८ २
२८