SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ १६/५ ० समापत्तिपर्यायवाचकशब्दनिर्देश: 0 २३७९ अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति । हृदयस्थिते च तस्मिन् नियमात्सर्वार्थसंसिद्धिः ।। (षोडशक - २/१४) चिन्तामणिः परोऽसौ तेनेयं भवति समरसापत्तिः । सैवेह योगिमाता निर्वाणफलप्रदा प्रोक्ता ।। (षोडशक - २/१५) हेमचन्द्रसूरिभिः योगशास्त्रे “सर्वज्ञो भगवान् योऽयमहमेवास्मि स ध्रुवम् । एवं तन्मयतां यातः सर्ववेदीति मन्यते ।।” (यो.शा.९/१२) इति फलमुखेन समापत्तिः प्रदर्शिता। (१) समापत्तिः, (२) समतापत्तिः, (३) समभावापत्तिः, (४) समरसापत्तिः, (५) समरसीभावः, ग (६) समरसभावः, (७) सत्प्रवृत्तिपदम्, (८) महापथप्रयाणम्, (९) प्रशान्तवाहिता, (१०) विसभागपरिक्षयः, (११) शिववर्त्म, (१२) ध्रुवावा, (१३) असङ्गानुष्ठानम्, (१४) म परब्रह्मज्योतिःस्फुरणम्, (१५) अनालम्बनयोगः, (१६) निरालम्बनयोगः, (१७) सम्प्रज्ञातसमाधिः, श (१८) सबीजसमाधिः इत्यादयः पर्यायशब्दाः बोध्याः योगदृष्टिसमुच्चय (१७५-१७६) - षोडशक (२/ - १५+१४/१) योगशास्त्र (१२/५) - योगप्रदीप (६५) - द्वात्रिंशिका (२/२५+२४/२२) - प्रतिमाशतकव्याख्या (९९) - . पातञ्जलयोगसूत्रव्याख्या(१/४१)-योगसूत्रविवरणा(१/४६)द्यनुसारेण । एतत्सर्वमभिप्रेत्यैव श्रीहरिभद्रसूरिभिः षोडशके “अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति । का हृदयस्थिते च तस्मिन्नियमात्सर्वार्थसंसिद्धिः ।। चिन्तामणिः परोऽसौ, तेनेयं भवति समरसापत्तिः। सैवेह * ફલમુખે સમાપત્તિને ઓળખીએ : (हेम.) श्रीउभयन्द्रसूरीश्वरे योगासना नवमा प्रशमi इलभुषे समात्तिने (= सभापत्तिणने) જણાવતાં કહેલ છે કે જે આ સર્વજ્ઞ ભગવાન છે, તે ચોક્કસ હું જ છું. આ પ્રમાણે તન્મયતાને = ध्येयमयताने पामेला सा पोताने सर्ववेत्त। भाने छे.' * “સમાપત્તિ'ના સમાનાર્થક અન્ય શબ્દો ક (१) सभापत्ति, (२) समतपत्ति, (3) समभावपत्ति, (४) समरसापत्ति, (५) समरसीमाव, स (६) समरसमाव, (७) सत्प्रवृत्ति५६, (८) महापथप्रया।, (४) प्रशान्तवाहित, (१०) विसभापरिक्षय, (११) शिवम, (१२) ध्रुवावा, (१३) असं॥नुठान, (१४) ५२ब्रह्मज्योति२९, GL (१५) अनाजनयोग, (१६) निबनयोग, (१७) संप्रशात समाधि, (१८) सभी समाधि वगेरे જુદા-જુદા શબ્દો એક જ અર્થને સૂચવે છે – આવું યોગદૃષ્ટિ સમુચ્ચય, ષોડશક, યોગશાસ્ત્ર, યોગપ્રદીપ, સે દ્વાત્રિશિકા પ્રકરણ, પ્રતિમાશતક ગ્રંથની વ્યાખ્યા તથા વિવિધ પાતંજલયોગસૂત્રવૃત્તિ, મહોપાધ્યાયજીકૃત યોગસૂત્રવિવરણ વગેરેના આધારે જણાય છે. જ જિનાગમ જિનેશ્વરને ખેંચી લાવે . (एतत्.) प्रस्तुत सर्व बाबतीने सक्षम राजाने श्रीमद्रसूरि महा२।४ षोडश ४२मा ४॥वेल છે કે “જિનવચન હૃદયસ્થ બને તો પરમાર્થથી જિનેશ્વર ભગવાન હૃદયસ્થ બને છે. તથા જિનેશ્વર पुस्तामा '...र्थसिद्धिः' ५४. ५.सिद्धसम्पत्तिः' 48.
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy