________________
१६/५ ० समापत्तिपर्यायवाचकशब्दनिर्देश: 0
२३७९ अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति । हृदयस्थिते च तस्मिन् नियमात्सर्वार्थसंसिद्धिः ।। (षोडशक - २/१४) चिन्तामणिः परोऽसौ तेनेयं भवति समरसापत्तिः । सैवेह योगिमाता निर्वाणफलप्रदा प्रोक्ता ।। (षोडशक - २/१५)
हेमचन्द्रसूरिभिः योगशास्त्रे “सर्वज्ञो भगवान् योऽयमहमेवास्मि स ध्रुवम् । एवं तन्मयतां यातः सर्ववेदीति मन्यते ।।” (यो.शा.९/१२) इति फलमुखेन समापत्तिः प्रदर्शिता।
(१) समापत्तिः, (२) समतापत्तिः, (३) समभावापत्तिः, (४) समरसापत्तिः, (५) समरसीभावः, ग (६) समरसभावः, (७) सत्प्रवृत्तिपदम्, (८) महापथप्रयाणम्, (९) प्रशान्तवाहिता, (१०) विसभागपरिक्षयः, (११) शिववर्त्म, (१२) ध्रुवावा, (१३) असङ्गानुष्ठानम्, (१४) म परब्रह्मज्योतिःस्फुरणम्, (१५) अनालम्बनयोगः, (१६) निरालम्बनयोगः, (१७) सम्प्रज्ञातसमाधिः, श (१८) सबीजसमाधिः इत्यादयः पर्यायशब्दाः बोध्याः योगदृष्टिसमुच्चय (१७५-१७६) - षोडशक (२/ - १५+१४/१) योगशास्त्र (१२/५) - योगप्रदीप (६५) - द्वात्रिंशिका (२/२५+२४/२२) - प्रतिमाशतकव्याख्या (९९) - . पातञ्जलयोगसूत्रव्याख्या(१/४१)-योगसूत्रविवरणा(१/४६)द्यनुसारेण ।
एतत्सर्वमभिप्रेत्यैव श्रीहरिभद्रसूरिभिः षोडशके “अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति । का हृदयस्थिते च तस्मिन्नियमात्सर्वार्थसंसिद्धिः ।। चिन्तामणिः परोऽसौ, तेनेयं भवति समरसापत्तिः। सैवेह
* ફલમુખે સમાપત્તિને ઓળખીએ : (हेम.) श्रीउभयन्द्रसूरीश्वरे योगासना नवमा प्रशमi इलभुषे समात्तिने (= सभापत्तिणने) જણાવતાં કહેલ છે કે જે આ સર્વજ્ઞ ભગવાન છે, તે ચોક્કસ હું જ છું. આ પ્રમાણે તન્મયતાને = ध्येयमयताने पामेला सा पोताने सर्ववेत्त। भाने छे.'
* “સમાપત્તિ'ના સમાનાર્થક અન્ય શબ્દો ક (१) सभापत्ति, (२) समतपत्ति, (3) समभावपत्ति, (४) समरसापत्ति, (५) समरसीमाव, स (६) समरसमाव, (७) सत्प्रवृत्ति५६, (८) महापथप्रया।, (४) प्रशान्तवाहित, (१०) विसभापरिक्षय, (११) शिवम, (१२) ध्रुवावा, (१३) असं॥नुठान, (१४) ५२ब्रह्मज्योति२९, GL (१५) अनाजनयोग, (१६) निबनयोग, (१७) संप्रशात समाधि, (१८) सभी समाधि वगेरे જુદા-જુદા શબ્દો એક જ અર્થને સૂચવે છે – આવું યોગદૃષ્ટિ સમુચ્ચય, ષોડશક, યોગશાસ્ત્ર, યોગપ્રદીપ, સે દ્વાત્રિશિકા પ્રકરણ, પ્રતિમાશતક ગ્રંથની વ્યાખ્યા તથા વિવિધ પાતંજલયોગસૂત્રવૃત્તિ, મહોપાધ્યાયજીકૃત યોગસૂત્રવિવરણ વગેરેના આધારે જણાય છે.
જ જિનાગમ જિનેશ્વરને ખેંચી લાવે . (एतत्.) प्रस्तुत सर्व बाबतीने सक्षम राजाने श्रीमद्रसूरि महा२।४ षोडश ४२मा ४॥वेल છે કે “જિનવચન હૃદયસ્થ બને તો પરમાર્થથી જિનેશ્વર ભગવાન હૃદયસ્થ બને છે. તથા જિનેશ્વર पुस्तामा '...र्थसिद्धिः' ५४. ५.सिद्धसम्पत्तिः' 48.