SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ २७६४ • परिशिष्ट-१३ . विषय ......................................पृष्ठ विषय ...................................... पृष्ठ २१२८ गच्छाचारप्रकीर्णकसंवादः ............ .............२३२३ | गुणत्वस्य पदार्थविभाज्यतानवच्छेदकता ....................१९९ गतिरूपतानेकान्तविचारः .................. ..............४०९ गुणनिरूपणम् ................ ............... १६४९ गतिशीलद्रव्यं न गत्यपेक्षाकारणम् ........... ........... १४४० गुणनिष्ठपर्यायविमर्शः........... ............ २०८४ गतिस्वरूपेऽनेकान्तात्मकता .......... .........४१० गुणपदार्थनिरूपणे राजवार्तिककारमतद्योतनम् ................१०३ गतौ आकाशस्य अन्यथासिद्धत्वम् .. १४४८ गुणलक्षणे पतञ्जलिमतप्रकाशनम् . ..............११२ गदाधरमतमीमांसा ........... ....२२९ गुणवैभवोपलब्धये यतितव्यम् .. २६०० गदाधरमते लाघवम् १२४८ गुणशब्दः स्वाभाविकधर्मवाचकः ..............२०७ गम-निगमनिरूपणम् ............ .............७१५ गुणशब्दस्य पारीक्ष्यम् .................... ...........१८१ गम्भीरतोदारतोपायद्योतनम् ........ गुणशोधनविमर्शः ........... ...........८२७ गर्वलक्षणविद्योतनम् । २३१६ गुणश्रेणिसमारोहेण घातिकर्मक्षयः......... ...२३८९ गर्दाविरहविद्योतनम् ............ १०९९ गुणस्य द्रव्यभेदकता ..................... ............१०८ गीतार्थव्याख्या ............ ...... २५९४ | गुणस्योत्कर्षापकर्षभाक्त्वनियमाऽभावः.................... .............१६६० गीतार्थानाम् आज्ञा अविचारणीया ........ ........... २३२७ | गुणाऽभेदस्वभावस्य फलोपधायकत्वं कार्यम् .............. १८२० गुड-शुण्ठीन्यायविमर्शः ................ ........... २०९० | गुणादिगोचरप्रमाणमतोपदर्शनम् ........................... २२३६ गुण-गुणिनोः स्वरूपसम्बन्धस्थापनम् .... .........२५४ | गुणादीनां निराधारतापत्तिः............. . १८१० गुण-गुणिनोरभेदसमर्थनम् .............२४८ | गुणादौ द्रव्यबुद्धिस्थापनम् ........... ..............६५८ गुण-गुणिनोरविभक्तप्रदेशता .......... १८१६ गुणानां निर्गुणता ................................ .............१०२ गुण-गुणिभावोच्छेदापादनम् ............. २४६ गुणानां पर्यायान्तर्भूतत्वम् .......... २२२७ गुण-गुणिभेदव्यवहारप्रयोजनोपदर्शनम् ......... .............९२२ गुणानां पर्यायेऽन्तर्भावः प्रकारान्तरेण ..................... १६८६ गुण-गुणिस्वरूपसम्बन्धप्रयोजनप्रस्थापनम् . २५५ | गुणानामुत्पादादित्रितयशालित्वम्..........................१३३० गुण-गुण्यादिचतुष्काऽभेददृष्टान्तप्रतिपादनम् .................. ६३७ गुणानुरागादिना मोक्षमार्गाभिसर्पणम् .......... ............७७ गुण-गुण्यादिचतुष्काऽभेदप्रतिपादनम् ... ६३६ गुणान्तरयोगेऽनेकस्वभावताऽऽविर्भावः ....................१७९२ गुण-गुण्यादिभेदः सद्भूतव्यवहारविषयः ..... गुणान्यत्ववादिमतस्थापनम् .................................२०१ गुण-गुण्यादिभेदसिद्धिः .............. .......... गुणार्थपर्यायगतशुद्धत्वाऽशुद्धत्वस्वरूपप्रज्ञापना............. २१६० गुण-पर्यायतुल्यतास्थापनम् १७५ गुणार्थिकनयाऽप्रदर्शनम् .......... .....................१७६ गुण-पर्यायप्रतिक्षेपः............. ......... १६५ | गुणे गुणोपचारः ..... ..८४८ गुण-पर्यायभाजनं द्रव्यम् ............. गुणे द्रव्योपचारः ...........८५८ गुण-पर्याययोः औपचारिकभेदः ..... | गुणे पर्यायारोपः .. ...........८६३ गुण-पर्याययोः काल्पनिकः भेदः २३३ । गुणोपार्जनोपायोपदर्शनम् ......... २२९४ गुण-पर्याययोः शब्दभेदः, अर्थाऽभेदः ... २०४ गुरुत्वमतीन्द्रियम् .. ..............२७५ गुण-पर्यायविभेदविज्ञापनम् ........... .............११९ | गुरुधर्मस्यापि प्रतियोगितावच्छेदकत्वम् ................... ११४१ गुण-पर्यायवैलक्षण्यविमर्शः ......... ....११८ | गुरुनिन्दकोऽनन्तभवभ्रमणकारी ........ गुण-पर्यायव्यवस्थाप्रकाशनम् ........ .............१६५८ | गुरुप्रसादानुकूलतया वर्तितव्यम् ............२६१२ गुण-पर्यायस्वभावः द्रव्यम् ........... ............६५३ गुरुसेवा न त्याज्या ........... गुण-पर्यायाऽभिन्नद्रव्ये शब्दशक्तिः ......... ............५८९ गुरुसेवाप्रसादेन महाविद्यासिद्धिः .......... २६०९ गुण-पर्यायेभ्यो द्रव्यस्य भिन्नाऽभिन्नता .................... १९८० गुरुहितशिक्षया ज्ञानयोगसिद्धिः २५९५ गुणः सामान्यात्मकः पर्यायश्च विशेषात्मकः ............... २२२६ | गुर्वदत्तशास्त्राणाम् अनुपादेयता ............ .....२३६१ गुणज्ञा गुणिनिन्दकवर्जिनः...... ................. २३१९ | गुर्वाद्यनादरः परित्याज्यः .. ...........३७६ ८२९ ८३१ ............. नम् ........... ८९ .. १७९ ......... ............ ...... ७८
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy