SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ विषय कालाणवः मिथोऽननुविद्धाः कालाणुगतमुख्यकालत्वोक्तिसङ्गतिः काला द्रव्यमीमांसा कालाणुस्वरूपप्रकाशनम् कालाणूनामनेकप्रदेशत्वविरहः कालाणूनामप्रदेशत्वसङ्गतिः. कालाणूनामूर्ध्वताप्रचयः कालादिपर्यायाणां सर्वद्रव्यान्तर्भावः कालादौ अस्तिकायसमर्थनम् . कालाद्यभेदवृत्तिविचारः कालाद्यष्टकापेक्षाऽभिन्नत्वप्रयोजनावेदनम् कालानुपूर्वीत्वविमर्शः कालारोपनैगमस्य षड्भेदाः कालिकपरत्वाऽपरत्वादयो वर्त्तनापर्यायाऽपेक्षाः काले कालान्तरीयक्रियाद्युपचारः . काले द्रव्यत्व- प्रदेशत्वव्यवहारः औपचारिकः काले स्वतन्त्रद्रव्यत्वनिषेधः काव्यप्रकाशवृत्त्यादिसंवादः . 'किं स्यात् सा चित्रता...' कारिकायाः मीमांसा. कुन्दकुन्दस्वामिमतमीमांसा कुशलशब्दार्थविचारः कुशलानुबन्धिप्रज्ञादृढीकरणम् कुशीलादयः न तिरस्कार्याः कूपमण्डूकवृत्तेः परिहार्यता कृतज्ञता न मोक्तव्या ... " कृष्णः सर्प" इति वाक्यविमर्शः कृष्णसर्पस्थलेऽयोगव्यवच्छेदमीमांसा केवलज्ञानत्वरूपेण ज्ञानध्रौव्यानुभूतिः कार्या केवलज्ञाननाश आगमसंमतः केवलज्ञानमपि नित्याऽनित्यम् केवलज्ञानात्मनोः तादात्म्यस्थापनम्केवलज्ञानादित्रैलक्षण्ये सम्मतितर्कसंवादः केवलज्ञानादी उत्पाद-व्यय- ध्रौव्यसाधनम्. केवलबाह्यक्रियारतः गूढतत्त्वाऽज्ञः केवलशब्दभेदे परकीयवचनेषु द्वेषः न कार्यः केवलान्वयितत्त्वविमर्शः केवलि-गीतार्थयोः तुल्यत्वविचारः केवलोपयोगत्वेन ध्रौव्यम् • परिशिष्ट-१३ विषय पृष्ठ . १५६३ कोष्ठकरूपेण पर्यायवैविध्यप्रदर्शनम्. १५९४ क्रमशो भोगशक्तिप्रक्षयः १५६९ क्रमाऽक्रमभाविपर्यायप्रस्थापनम् १५५२ क्रमाक्रमानेकान्तदोषारोपणम्. • २०६७ क्रमाक्रमार्पणाद्योतनम् . १५६२ क्रमिकत्वेऽपि केवलज्ञानादिध्रौव्यम्. १५६१ क्रमिकाऽक्रमिकानेकान्तप्रदर्शनम् १५९८ 'क्रियमाणं कृतमिति सिद्धान्तसमर्थनम् . १४०९ क्रियमाणं कृतम् अकृतञ्च नयमतभेदेन. . ५३६ 'क्रियमाणं कृतम्' इति सिद्धान्तविमर्शः .५३७ क्रियमाणत्वस्वरूपविद्योतनम् . क्रिया ज्ञानिनो ध्यानाऽविघातिनी क्रियाकाल-निष्ठाकालयोः ऐक्यम् १६०२ . ७५० . १६२९ क्रियातो ज्ञानं बलाधिकम् . ७२२ क्रियातो ज्ञानाधिक्यम्.. १५९१ क्रियान्तरपराङ्गख एवम्भूतः . १४९५ क्रियामात्रसन्तोषो न कार्यः . १९९० क्रियायोगस्य खद्योततुल्यता. ११९६ |क्रियावान् अपि ज्ञानहीनो न श्रेयान् . २१७९ क्रोधपरिणतस्य क्रोधरूपता • १४८६ क्लिष्टपर्यायपञ्चकपरिहारोपायदर्शनम् . २४३७ क्लेशक्षये परदर्शनसम्मतिः . २३२६ क्वचिद् अमार्गस्याऽपि मार्गरूपता . ७१९ क्षणान्तर्भावेन उत्पन्नोत्पादसाधनम् क्षणिकसंस्कारनिरासः १४५२ क्षमाश्रमण-मुनि-दान्तादिपदार्थपरिणमनोद्यम आवश्यकः क्षयोपशममान्द्यादिना विपर्याससम्भवः ११५७ १९५८ . १३७७ क्षयोपशमानुसारेण वस्तुस्वरूपावबोधः . १२७८ | क्षायिकदशायां सर्वोत्कृष्टपरोपकारसामर्थ्यम् १२७७ क्षित्यादिकं न स्थितिकारणम् .९१० खण्डशः शक्त्या बोधविचारः १२७५ खलस्वरूपप्रकाशनम् १२७४ खलोऽन्यदोषदर्शी १८७२ खेदोद्वेगदोषनिवृत्तिः . ६९१ गगनपर्यायनामनिर्देशः १२१४ गगनोपदेशदर्शनम् .. . २२८१ गङ्गापदसङ्केतद्वितयप्रदर्शनम्. १२८७ 'गङ्गायां मत्स्य - घोषौ' इति वाक्यार्थविमर्शः २७६३ पृष्ठ १८५ २४४२ . १८७ . ३६७ ४८६ १२८६ .४०६ १२५७ १२५१ १२३३ ७४१ २५४६ १२३० २२८५ २२६५ .८०६ ७० २२५७ ४७ ६३९ २५२५ २२६८ ४२ १२७० १७६४ .८०२ ४७० ४६९ २५६४ १४३६ .५२० २३९५ २३०३ २४०६ १४७४ १४७५ .५९७ . ५७०
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy