SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ २७०० • परिशिष्ट-१२ • દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ પૃષ્ઠ | દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ પૃષ્ઠ अवधेश्च मूर्त्तविषयत्वाद्...(वि.आ.भा.५८५ वृ.)..... १६०९ अशुद्धस्यापि तथात्मनो न.....(बृ.न.च.६९ वृ.)......१९०२ अवयवाऽवयविनोः कथञ्चिद्....(सू.कृ.श्रु.स्क. अशुद्धार्थपर्यायाः जीवस्य षट्...(पञ्चा.१६)............ २१५१ ____२/अ.५/सू.२२/वृ.पृ.३८०)..................३४६ | अशेषकर्मवियोगलक्षणो....(स.त.भाग-५/ अवयविनो गुरुत्वं...(प्र.वा.४/१५४ मनो.वृ.पृ.४१२) ...२७३ काण्ड-३/गा.६३/पृ.७३७)... १४२५ अवयविनोऽचलत्वम्, अवय....(क.र.पृ.१२) .......... १८८२ | अशेषबन्धनाऽपगम.....(सू.कृ.श्रु.स्क.२/ अवयविनोऽवयवाऽभेदे...(स्या.क.ल.स्त.७/१३ पृ.८३)..२७४ अ.५/गा.१५/वृ.पृ.१०९७) ................. १४९० अवयवी स्वावयवेषु.....(प्र.पा.भा.टी.स.क.र.पृ.१२) .. १८८६ | अशेषविशेषेष्वौदासीन्यं भजमानः....(प्र.न.त.७/१५).....७६१ अवरे परमविरोहे सव्वं....(न.च.३६) ...................७६० | अष्टप्रकारककर्म...(द.वै.१/नि.५९/वृ.पृ.१५६)...........१३४ अवस्था-तद्वतोश्च ना..(ब्र.सू.२/१/१८ भा.भा.पृ.१०१).१८११ | अष्टविधपारमार्थिककर्मप्रवाह.....(स.त.१/१/पृ.१६०).. १९०४ अवस्थितस्य द्रव्यस्य पूर्व....(यो.सू.३/१३) ..........१३५६ | असंतरूवा हु अण्णमण्णेण (द्र.स्व.प्र.६०)............१७२१ अवाग्गोचरमव्यक्तमनन्तं शब्द.....(ज्ञाना.३१/३३) ..... २०६४ असंसारसमावण्णजीवपण्णवणा....(प्रज्ञा.सू.१/८) .........४१३ अवान्तरजातिभेदस्य इक्षु....(लक्ष.पृ.७७) .............. १६८१ | असओ णत्थि णिसेहो (वि.आ.भा.१५७४) ............५१९ अविचारमत्थ-वंजण-जोगं.....(ध्या.श.८०) ............... असच्चेत् कारणव्यापारात्.....(सा.त.कौ.पृ.१४०)......... २९६ अविचारम् = असङ्क्रमम्...(ध्या.श.८० वृ.)........... ६३ असत्त्वे नाऽस्ति सम्बन्धः.....( ) ......................२९७ अविद्यया मृत्युं ती.....(ईशा.११, मैत्रा.७/९) .... २३४४ असत्ये वर्त्मनि स्थित्वा....(वा.प.२/२४०)...........१०६७ अविद्यातिमिरध्वंसे दृशा.....(ज्ञा.सा.१४/८)........... २४३४ असदकरणादुपादानग्रहणात्.....(सा.का.९)................२९५ अविभागिव्यवहारकालसमयो..(प.प्र२/२३ वृ.पृ.१३९).१५५२ | असद्भूतव्यवहारः त्रेधा....(आ.प.पृ.१०).................८६८ अविशिष्टस्य चान्यस्य....(प्र.वा.४/१५४)................२७२ | असद्भूतव्यवहाराद् (द्रव्या.त.१३/६)... ................२००८ अविसंवादकं ज्ञानं....(न्या.बि.१/१ वृ.पृ.५).......... असद्भूतव्यवहारे (द्र.त.१३/७)............ ............२०१६ अविसंवादिज्ञानं प्रमाणम् (द्वा.द्वा.८/१२ वृ.).........१९४४ | असद्भूतव्यवहारे (द्र.त.१३/८)........... ............ २०२६ अविसंवादिनः अर्थस्य...(द्वा.द्वा.२/१४ वृ.)............६९३ | असद्भूतव्यवहारेण उपचरित.....(आ.प.पृ. अव्यभिचारिणीम् असन्दि.....(न्या.म. १६, का.अ.गा.२६१/वृ.पृ.१८७) .......... २०७७ भाग-१ १/१/३ पृ.३१) .......... | असद्भूतव्यवहारेण कर्म-नोकर्म.....(आ.प.पृ.१५, अव्ययपदं द्वन्द्वातीतम्....(अ.सु.५/१५२)................ ३३८ का.अ.गा.२६१/वृ.पृ.१८६)................. २००८ अव्याप्त्यतिव्याप्तिविरहेण तत्त.....(कि. असद्भतव्यवहारेण कर्म-नोकर्मणोरपि... (आ.प.पृ.१५) २०९३ पृथिवीवैधर्म्य निरूपण-पृ.१२३).............१९४७ / असद्भूतव्यवहारो द्विविधः....(आ.प.पृ.२०)..............९२७ अव्याबाधसुखलक्षणम्....(त.सू.१०/ असद्व्ययपरित्यागः, स्थाने...(यो.बि.१२९)............ २४४३ उपसंहार हा.वृ.पृ.५३६) ...... असन्दिग्धाऽविपरीताऽनधि.....(सा.का.४/कौ.पृ.२१) ...१९५० अव्वाबाधं च सुहं....(भ.आ.२१४९/ असम्बद्धपदार्थस्य संसर्ग.....(व्यु.वा.का.२/ भाग-२/पृ.१८४३)............................७१० खण्ड-२/पृ.३२५) .......................... १७७६ अव्वाबाहमणिंदियमणोवमं पुण्ण....(नि.सा. १७८)....१५४६ | असरीरा...(औ.सू.४४/गाथा-११ प्र.सू.२/२११/ गा.१६९/ अव्वामोहाइनिमित्तमाह पज्जा.....(वि.आ.भा.८७१) .... २११४ पृ.७९, ती.प्र.१२२६, दे.स्त.२९४, आ.नि.९७७, अशब्दः स्यादभावेऽपि स्वल्पार्थ.....(मे. स.श.४२, कु.प्र.प्र.पृ.१६८/ गाथा-४२७)...८३३ ___ को.अव्यय-२/पृ.१७८) ..................... १८६० | असिद्धः सिद्धसेनस्य.....(सि.वि.६/२१, प्र.स.५६) .... १७६१ अशुद्धद्रव्यनिरूपणात्मको.....(प्र.सा.२/९७ अ.व.).... २०९५ | असिद्धः सिद्धसेनस्य.....(न्या.सू.वा.३/५३/पृ.१०७, अशुद्धद्रव्यमेव अर्थः.....(आ.प.पृ.१८)..................६४२ स्या.र.६/५७/पृ. १०३२).................. १७६१ अशुद्धनयतश्चैवं संवरा...(अ.सा.१८/१५४)........... २०७३ | असौ (= अभिनिबोधः) आत्मैव.(वि.आ.भा.८१ वृ.)..९११ अशुद्धनयतो ह्यात्मा बद्धो...(अ.सा.१८/१८९) .......२०७३ | अस्तयः = प्रदेशाः तेषां कायः..(अ.द्वा.पृ.४१)......१४०४ १९४९ दापमान .......९५२ ।
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy