SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ __पृष्ठ १११६ ...८०७ • परिशिष्ट-१२ • २६९९ દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ પૃષ્ઠ | દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ अप्रच्युताऽनुत्पन्नस्थिरैकस्वभावं.....(सू.कृ.श्रु. अयमेव भेदो भेद.....(स.त.वृ.१/१/पृ.३, स्क.रा.अ.५/सू.३/पृ.३७२).... ......१७८३ काण्ड-१/भा.३/गा.५/पृ.३२७) अप्रयुक्तोऽपि सर्वत्र.....(ल.त्र.६३)..................... ..६१५ अयम् अपि अनन्तधर्माध्यासि....(सू.कृ. अबाह्यं केवलं ज्योति....(यो.दृ.स.१५७)............. २१७४ २/७/८१/पृ.४२७)............ अब्भंगण-परिमद्दणुव्व.....(औ.सू.३१, अयम् अपि अर्थ-व्यञ्जन....(सू.कृ.श्रु. ___ क.सू. क्षण-३/सू.६१).......................१०६ स्क.२/अ.७/सू.८१/पृ.४२७) ................७९६ अब्भुट्ठाणे विणए परक्कमे....(आ.नि.८४८)........ | अयम् अपि मिथ्यादृष्टिः...(सू.कृ.२/७/८१/पृ.४२७) ...८०१ अब्राह्मणशब्दः पर्युदास....(न्या.वा.१/२/५) .......... १६७९ | अयोगिकेवली निःशेषित....(स.त. अभायणं न वाएति, जहा....(द.श्रु.स्क. काण्ड-३/का.६३, पृ.७३६)................ १४५२ अध्य४/५/चू.पृ.३५) ....................... २३६६ | अरसमरूवमगंधं अव्वत्तं....(स.सा.४९, प्र.सा.१७२, अभिगयजीवाऽजीवा उवल..(भ.सू.श.२/उ.५/सू.१३०).१०३१ नि.सा.४६, भा.प्रा.६४, प.का.स.१२७) ...१६३८ अभिधेयाऽविनाभूते प्रतीति.(त.वा.१/४/२३ पृ.३१८)..१९८४ | अरूपा अपि प्राप्तरूपप्रकृष्टाः...(द्र.लो.प्र.२/१६१).... २३८८ अभिधेयेन सामीप्यात्...(ध्व.लो.१/१/पृ.२८)...........५८० | अरूपी अपि कायः, कामण..... अभिनिविष्टनयान्तर.....(न्या.ख.खा.भाग २/प्र.४१५)..१८६३ (भ.सू.१३/७/४९५/वृ.पृ.६२३) ............ २०६० अभिप्रायाऽविसंवादात् प्रमाणं..(प्र.वा.१/३/१२-पृ.९). १९४९ | अरूविअजीवदव्वा णं भंते !...(अनु.द्वा.४०१)........ १६११ अभियोगः = श्रुतस्य पुनरा...(का.द.१/१०३ वृ.) .. १५४० | अरूविणो जीवघणा, नाण-दसण...(उत्त.३६/६६).... २०३४ अभिलप्पा वि य अत्था...(वि.आ.भा.४५८) ........ २१२३ अरूवीअजीवपन्नवणा दस....(प्रज्ञा.१/३)..............१५८६ अभिव्याप्य स्थिताः सिद्धाः...(क्षे.लो.प्र.२७/६६६)...११८० | अर्थं शब्दनयोऽनेकैः....(न.क.१४) ......................७९० अभिहाण-बुद्धि-लक्खणभिन्ना....(वि.आ.भा.२११०).....४५१ | अर्थ-पर्याययोः तावद्....(त.श्लो.न.वि.४२) .............९४४ अभेदरूपतया वस्तुजातं....(आ.प.पृ.२२)................७५५ अर्थक्रियाकारित्वं = द्रव्य....(न.च.सा.पृ.१३१).......१६६० अभेदरूपतया वस्तुजातस्य...(प्र.मी.२/२/४)............७५५ । | अर्थपर्यायः सूक्ष्मः प्रतिक्षणध्वंसी..... अभेदवृत्तिप्राधान्यं = द्रव्या..(स्या.क.ल.७/२३ पृ.१७४)...५३४ (का.अ.गा.२७४/वृ.पृ.१९७) ............... २१२० अभेदवृत्त्यभेदोपचाराभ्यां कृत्वा...(रत्ना.४/४४)..........५३८ अर्थपर्यायाः सूक्ष्माः क्षणक्षयिणः...(पञ्चा.१६ वृ.).... २१२७ अभेदेन सङ्ग्रहणात् सर्वस्य...(त.सू.१/३४) ............७५५ अर्थपर्यायो नाम भूतत्व....(अ.वि.१/२१ वृ.) ....... २११९ अभेदैकान्तवादेऽपि स्वीकृते.....(यो.शा. अर्थसारूप्यमस्य प्रमाणम् (न्या.बि.१/२०)............ १९४९ प्रकाश-२, श्लो.१९/११८)................१८१४ अर्थस्याऽनेकरूपस्य....(अ.श.भा.१०/१०६/पृ.६८८)....६०९ अमणु अणिदिउ णाणमउ....(प.प्र.३१) ............... १६३९ | अर्थो वाच्यश्च लक्ष्यश्च....(सा.द.२/२)...............५८१ अमुत्तदव्वेसु अगुरुलहू (न.सू.७४/चू.पृ.५२) .......... २०९६ अर्पिताऽनर्पितसिद्धेः (त.सू.५/३१).................९४३,९५३ अमूर्तः स्वरूपेण जीवः.....(प.स.९७ वृ.पृ.१४२).... २०५८ अर्वाग्दशायां दोषाय वैषम्ये....(अ.सा.१५/४६) ...... १८७५ अमूर्तस्य भावः ....(आ.प.पृ.११) ...... ............ १६७२ अलिप्तो निश्चयेनात्मा.....(ज्ञा.सा.११/६)............. २२३४ अमूर्तस्याऽपि आत्मनः.....(बृ.न.च.६९, पृ.३७) ..... १८६७ अलोए... नो अद्धा....(प्र.सू.१५/१/१९८).......... १६२३ अमूर्ती नौपचायिकाः (अ.ध.दी.१/३८)...............१६८२ अवंशपतितो राजा मूर्ख.....(चा.नी.८१ + सु.र.भा.३/ अमूर्त्ताः सर्वभावज्ञास्त्रै....(शा.स.११/५४, सामान्यनीति-४१२ पृ.१६२ + नी.म.४११) .... ८० उप.भ.प्र.८/२३६) ............................८२८ अवकाशं प्रयच्छन्तः प्रविशन्तः....(यो.सा.प्रा.२/२) .. १८२४ अयं च एक एव....(प्रज्ञा.१/सू.३ पृ.९)............१४०६ अवगाहदमाकाशम्...(उत्त.२८/९ वृत्ति)................ १११५ अयं हि भावनिक्षेपादि..(स्था.३/३/१९२, वृ.पृ.२५८)...८०५ अवगाहना हि न संयोग....(स्या.रह. अयश्चैक एव वर्तमानः....(जीवा.४ वृ.)..............१४०६ __ का.११/खण्ड-३/पृ.६८६).................. १४५९ अयमुभयविकल्पः परो....(प्र.न.त.७/१४)...............७५६ | अवग्रहस्य अनाकारोपयोग...(वि.आ.भा.२६२ वृ.)... १६५३
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy