SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ • परिशिष्ट-३ . २६३९ 20 साक्षी416 ................................................ | 2 nd all6 ................................................ पृष्ठ किं गीयत्थो केवली? चउब्विहे... | ते हंति परावेक्खा , वंजय....(भा.रह.३०) ..... १७२६ (बृ.क.भा.१/९६२) .................. २२८० | दंसणपक्खो सावय....(आ.नि.११६५)........ २३४० किं स्यात् सा चित्रतैकस्यां...(प्र.वा.२/२१०) ११८९ दव्वंतरसंजोगाहि केई दवियस्स.... किञ्चिच्छुद्धं कल्प्यमकल्प्यं....(प्रशमरति-१४५).. ३५ (स.त.३/३८) ...... ...................१३२१ किमयं भंते ! कालो त्ति... (जीवा.) ......... १४९२ | दाणाइआ उ एयम्मि चेव.... केवलनाणे दुविहे पण्णत्ते... | (वि.वि.प्र.६/२०) .................... १३९४ (स्था.सू.२/१/७१)................... १२७७ | दुविहे आगासे पण्णत्ते....(स्था.२/१/७४, गईपरिणयं गइ चेव केई.....(स.त.३/२९) .....४०९ | भ.सू.२/१०/१२१+२०/२/६६३) ..१४७२ गीयत्थस्स वयणेणं...(ग.प्र.४४).............. २३२८ | दूरे ता अण्णत्तं गुणसद्दे चेव...(स.त.३/९).....१८१ गीयत्थो य विहारो....(ओ.नि.१२२) ............ ७२ | देशं कालं पुरुषमवस्था.....(प्र.र.१४६).......... ३८ गीर्वाणभाषासु विशेषबुद्धि.... ( ) ............ २३५६ | दो उण णया भगवया....(स.त.३/१०) ........ १९१ गुण-पर्यायवद् द्रव्यम् (त.सू.५/३७) ....... ९६,२०८ | दोहि वि णयेहि णीअं,... गुणओ उवओगगुणे....(भ.सू.२/१०/११८) ...२०७ । (स.त.३/४९, वि.आ.भा.२१९५) .....६०२ गुणविकाराः पर्याया (आलाप.पृ.६).............१७२ | द्रव्यं पर्यायेभ्योऽस्ति...( ).......................९६२ गुणसद्दमंतरेण वि, तं....(स.त.३/१४) .........२०२ | धम्मो अधम्मो आगासं...(उत्त.सू.२८/८).... १४८७ गुणाणमासओ दव्वं एगदव्व....(उत्त.१/४८) . २०८३ | धर्माधर्माकाशाद्येकैकमतः...(प्र.र.२१४)....... १४८८ गुरुदोषाऽऽरम्भितया लघ्व....(षो.१/९)......... २६ धर्माधर्माकाशान्येकैकमतः परं... चरण-करणप्पहाणा,....(स.त.३/६७) ....१५, ५२८ | । (प्र.र.२१४)...................१४०८,१४८८ चिन्तामणिः परोऽसौ तेनेयं.... | न हि दृष्टेऽनुपपन्नं.... (ल.वृ.१/२७) ........... ३८६ (षोडशक-२/१५).................... २३७९ | न हि प्रत्यक्ष....( ) ............................३९० छण्हं तह पंचण्हं....( ) .....................१००३ | नव नयाः....(आ.प.पृ.६) ....................१०३७ जं च पुण अरहा तेसु....( ) ...................१९३ | नाणं च दंसणं चेव, चरित्तं.... जं च पुण अरिहया....(स.त.३/११) ..........१९२ | (उत्त.२८/११, न.त.५) .............१६९८ जं वत्तणाइरूवो, कालो...(ध.स.३२)......... १५१५ | नाणाहिओ वरतरं हीणो...(उ.माला.४२३)....... ४७ जह दससु दसगुणम्मि....(स.त.३/१५) ........ २०३ | नाऽसतो विद्यते भावः...(भ.गीता अ.२.१६)...१५० जे संघयणाइया भवत्थ....(स.त.२/३५) ..... १२७५ | नौश्च खलजिह्वा च.... जो जाणदि अरिहंते.....(प्र.सा.१/८०) ......... ६५ | (सूक्तमुक्तावली-३१/२०, ज्ञानमेव परं मोक्षः.... ( ).................... २३४३ कवितामृतकूप-१०)............... २३९४ ज्ञानादिगुणोपेता महान्तः...( ) ................ २६०३ | पढमं नाणं तओ दया....(द.वै.४/१०)....... २३२९ तद्भावाऽव्ययं नित्यम् (त.सू.५/३०) ..११४०,१७३३ | पढमसमय-सजोगिभवत्थकेवलनाणे.... तात्त्विकः पक्षपातश्च भाव....(यो.दृ.स.२२३) . २२६० (स्था.२/१/६०, न.सू.८५) .......... २१५७
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy