________________
(परिशिष्ट-3)
२६३८
साक्षिपाठा अनेकेऽत्र ये रासस्तबके गताः |
वर्णक्रमानुरोधेन सूचिः तेषां हि दर्श्यते ।। (દ્રવ્ય-ગુણ-પર્યાવરાસના ટવામાં આવેલા સાક્ષીપાઠોની અકારાદિક્રમથી સૂચિ ) 240d साक्षी16 ..............................................! | eind alls .............................................. पृष्ठ अकम्मस्स ववहारो ण विज्जइ....
आदावन्ते च यन्नास्ति..... (प.द.१३/६८) .... १६१ ___(आ.१/३/१/सू.११०) ............ १९२३ आदीपमाव्योम समस्वभावं.... अगीयत्थस्स वयणेणं....(ग.प्र.४६)........... २३२८ | (अन्ययोग.द्वा.-५) .................... १११३ अगीयत्थ-कुसीलेहिं...(ग.प्र.४८)............. २३२३ | आयण्णया महाणो... (पञ्चकल्पभाष्य-१६१६) .. ३१ अगुरुलघुपर्यायाः...(आ.प.पृ.११) ............ १६६४ | आया सामाइए, आया....(भ.सू.१/९/२४).. १०७८ अचरमपरिअट्टेसुं कालो....(वि.प्र.४/१९) ......१५३ | इक्किक्को य सयविहो....(आ.नि.७५९)..........९३६ अणु दुअणुएहिं दव्वे...(स.त.३.३९). १३२२,२२११
उज्जुसुअस्स एगो अणुवउत्ते....(अनु.सू.१५) ....९६३ अण्णोण्णाणुगयाणं 'इमं व....(स.त.१.४७) .. २०३६
| उत्पाद-व्यय-ध्रौव्ययुक्तं सद् (त.सू.५.२९) .... १२१८ अत्थि समए एगगुणो....(स.त.३/१३)......... २०१
| उपचारबहुलो विस्तृतार्थो.... (त.सू.भा.१.३५) १०५३ अधनेन धनं प्राप्त... (चा.नी.श.८१) ............ ८०
| उप्पज्जमाणकालं उप्पण्णं....(स.त.३.३७)..... १२६१ अनेकान्तेऽप्यनेकान्तः तत्रा.... (पशुपालमत).... ४१९
| उप्पाओ दुविअप्पो, पओग....(स.त.३.३२).. १३०९ अन्नोन्नं पविसंता देंता....(पञ्चास्ति.७) ........ १८२३
| एएहिं दोहिं ठाणेहि....(सू.कृ.श्रुतस्कन्ध २.५.९) ३४ अन्योऽन्यपक्षप्रतिपक्षभावाद् यथा....
एकविंशतिभावाः स्युर्जीव-पुद्गल... ___ (अन्ययोग. ३०)........................ ३४६
(आ.प.पृष्ठ-५)................१९३७,२०५४ अरसमरूवमगंधं, अव्वत्तं.... (स.सा.४९ +
| एगगुणकालए (भ.सू.५/७/२१७)..............१९७ प्र.सा.१७२+नि.सा.४६+भा.प्रा.६४+
एगत्तं च पुहुत्तं च....(उत्त.२८/१३).......... २१८८ प.का.स.१२७) ....................... १६३८
एगसमयम्मि एगदवियस्स....(स.त.३/४१) ... १३०३ अर्पितानर्पितसिद्धेः (त.सू.५/१३)...............९५३
एगे आया (स्था.१/१/२) ...................१०७६ असदकरणादपादानग्रहणात्....(सा.का.९).......२९५ अस्मिन् हृदयस्थे सति....(षोडशक-२/१४) . २३७९
| एवं सत्तविअप्पो, वयणपहो.....(स.त.१/४९)..५०९ अहम्मो ठाणलक्खणो...(उत्त.२८/९) ........ १४२६
| कई णं भंते ! दव्वा....(भग.२५/४/७३४).. १५०३ अहाकम्माणि भुंजंति...(सू.कृ.श्रुतस्कन्ध २.५.८). ३४
| कर्तुमिच्छोः श्रुतार्थस्य.... आकाशमवगाहाय, तदनन्या....
(ल.वि.पृ.४९, यो.दृ.स.३) ...... ७६,२३३४ (सि.द्वा.द्वा. १९-२५) ................१५२४
| क्वेदमन्यत्र दृष्टत्वम्...( ) .......................३९३ आगासाईआणं तिण्हं पर...(स.त.३.३३)......१३३७ | कल्पनागौरव यत्र.... ( ) ...................१२०१ आदावन्ते च यन्नास्ति.....(माण्डू. १/६) ......३४० | कालश्चेत्येके...(त.सू.५/३८) १५२०,१५२६,१५७९
૧. પ્રસ્તુત સાક્ષીપાઠોના અકારાદિક્રમમાં ()માં દર્શાવેલ સંકેતોના સ્પષ્ટીકરણ માટે તે તે પૃષ્ઠક્રમાંક જોવાથી ખ્યાલ આવી જશે.