________________
२४२८
० सम्यग्दर्शनपूर्वं मोहवासनाऽपगमः ।
१६/७ किलिट्ठकम्मरासी, (३) अवगया मोहवासणा, (४) तुट्टा असुहाणुबंधा, (५) जाओ कम्मगण्ठिभेओ, (६)
खओवसममुवगयं मिच्छत्तं, (७) आविहूओ सम्मत्तपरिणामो” (स.क.भव-९-पृ.८७९) इति समरादित्यकथारा प्रबन्धश्च अनुसन्धेयः । परमतत्त्वरुचिलक्षणं सम्यग्दर्शनं बृहत्कल्पभाष्य-विशेषावश्यकभाष्योक्तम् (बृ.क.गा.१३३ म + वि.आ.५३६) इह स्मर्तव्यम् । - कुवलयमालायाम् उद्योतनसूरिभिः '“उवसम-संवेगो च्चिय णिव्वेओ तह य होइ अणुकंपा। अत्थित्त* भावसहियं समत्ते लक्खणं होइ ।। अहवा मेत्ती-पमोय-कारुण्णं मज्झत्थं च चउत्थयं । सत्त-गुणवंत-दीणे क अविणए होंति सम्मं ।। अहवा वि जयसभावो कायसभावो य भाविओ जेण। संवेगो जेण तवे, वेरग्गं चेव णि संसारे ।। एएहिं लक्खणेहिं णज्जइ अह अत्थि जस्स सम्मत्तं” (कु.मा.पृ.२१८) इत्येवं यानि सम्यक्त्वलक्षणानि
दर्शितानि तानीह प्रादुर्भवन्ति । सम्बोधप्रकरणे “विहिकरणं गुणिराओ अविहिच्चाओ य पवयणुज्जोओ । अरिहंत-सुगुरुसेवा इमाइ सम्मत्तलिंगाई ।।" (स.प्र.९९४) इत्येवम्, पुष्पमालायां च “सव्वत्थ उचियकरणं, વિશુદ્ધતાથી અને જીવવીયૅલ્લાસની ઉત્કટતાથી (૧) કુશલ પરિણામ ઉછળ્યો, (૨) સંક્લિષ્ટ કર્મોનો ढलो यसायमान थयो, (3) भोपासना २वाना थई, (४) अशुभ मनुष्यो तूटी गया, (५) भथिनो मेह थयो, (६) मिथ्यात्वनो क्षयोपशम थयो, (७) समातिनो प२ि९॥म प्रगट थयो.' पृडत्यामाध्यमां તથા વિશેષાવશ્યકભાષ્યમાં પરમતત્ત્વરુચિસ્વરૂપ જે સમકિત જણાવેલ છે, તેને અહીં યાદ કરવું.
- સમ્યગ્દર્શનના ૨૨ લક્ષણોને પ્રગટાવીએ (कुव.) कुवसयमा ग्रंथम श्रीधोतनसूरि सभ्यशनना भने क्षमतावेदा छे. ते । प्रभा - “(१) ७५शम, (२) संवेग, (3) निर्व, (४) अनु तथा (4) मास्तिस्य भाव - मानाथी ससहित मे सक्षो सभ्य स्पना डोय छे अथवा (6) पो विशे मैत्री, (७) गुवान प्रत्ये प्रमोह,
(८) हीन-दु:भी प्रत्ये ४२५॥ भने (C) भविनयी विशे योथो माध्यस्थ्य माप डोय तो समति डोय. અથવા (૧૦) જેણે જગતના અનિત્ય-અશરણાદિ સ્વભાવની સારી રીતે ભાવના કરી હોય, (૧૧) કાયાનો
અશુચિ-અનિત્યાદિસ્વભાવ જેણે ભાવિત કર્યો હોય, (૧૨) બાહ્ય-અત્યંતર તપસાધનામાં જેને સમ્યફ ન પ્રકારે વેગ-ઉત્સાહ-ઉમંગ હોય તથા (૧૩) સંસાર પ્રત્યે વૈરાગ્ય જ હોય. આ લક્ષણો દ્વારા ઓળખાય
છે કે અહીં સમ્યક્ત છે.આ લક્ષણો અહીં સ્થિરા દૃષ્ટિમાં પ્રગટ થાય છે. સંબોધપ્રકરણમાં સમતિના लिंगो मा भु४५ ४९॥वेद छ : (१) विधिनु पालन, (२) गुणीनो २२, (3) मविपिनो त्याग, (४) प्रवयनप्रभावना, (५) सरितनी सेवा भने (६) सुगुरुनी सेवा - मा समातिना सिंगो छ.' તથા પુષ્પમાલા ગ્રંથમાં મલધારી શ્રી હેમચંદ્રસૂરિજીએ નીચે મુજબ જણાવેલ છે કે – ‘(૧) સર્વત્ર ઉચિત (३) अपगता मोहवासना, (४) त्रुटिताः अशुभाऽनुबन्धाः, (५) जातः कर्मग्रन्थिभेदः, (६) क्षयोपशमम् उपगतं मिथ्यात्वम्, (७) आविर्भूतः सम्यक्त्वपरिणामः। 1. उपशम-संवेगौ एव निर्वेदः तथा च भवति अनुकम्पा। अस्तित्वभावसहितं सम्यक्त्वे लक्षणं भवति ।। अथवा मैत्री-प्रमोद-कारुण्यानि माध्यस्थ्यञ्च चतुर्थकं । सत्त्व-गुणवद्-दीनेषु अविनये भवन्ति सम्यक् ।। अथवा अपि जगत्स्वभावः कायस्वभावः च भावितः येन। संवेगः येन तपसि, वैराग्यम् एव संसारे।। एतैः लक्षणैः ज्ञायतेऽथास्ति यस्य सम्यक्त्वम्। 2. विधिकरणं गुणिरागः अविधित्यागश्च प्रवचनोद्योतः। अर्हत्-सुगुरुसेवा इमानि सम्यक्त्वलिङ्गानि ।। 3. सर्वत्र उचितकरणं गुणानुरागः रतिः च जिनवचने। अगुणेषु च माध्यस्थ्यं सम्यग्दृष्टेः लिङ्गानि ।।