________________
शाखा - १३ : स्वभावनययोजना
अस्ति-नास्तिस्वभावग्राहकनयविचारः (१३/१) नित्यानित्यस्वभावग्राहकनयविमर्शः (१३/२) एकाऽनेकस्वभावग्राहकनयविचारणम् (१३/३) देशान्वय-कालान्वयपरामर्शः (१३/३) भेदाऽभेदस्वभावग्राहकनयनिर्देशः (१३/४)
शक्ति-लक्षणाप्ररूपणम् (१३/४) अभेद-प्रतिभेदलक्षणानिरूपणम्, तेषां च भेददर्शनम् (१३/४) एकस्वभावाऽभेदस्वभावयोः न अमानस्वरूपता (१३/४) भव्याऽभव्यश्वभावग्राहकनयविचार (१३/५)
कर्म-नोकर्मणोः चेतनाऽचेतनस्वभावता (१३/६) शरीरे चेतनस्वभावः (१३/६) आत्मनि अचेतनश्वभावः (१३/७) जीवश्य मूर्तत्वम् (१३/८) व्यवहार-निश्चयाभ्यां तीर्थकरस्तुतिः (१३/८) पुद्गले औपचारिकामूर्तताशकानिराकरणम् (१३/९) उपचारक्य द्रव्यादिक्षापेक्षता (१३/९)
परस्परसमनुगतपदार्थानां विभाजनाऽभावः (१३/१०) __ शरीरे अमूर्तत्वोपचाराऽसम्भवः (१३/११) परोक्षपरमाणो अमूर्तत्वस्वीकार दिगम्बरमतनिरामश्च (१३/१२) धर्मादी एकप्रदेशस्वभावसमर्थनम् (१३/१३) नयद्वारेण अनेकप्रदेशस्वभावविचारणा (१३/१४) विभावस्वभावग्राहकनयनिर्देशः (१३/१५) उपचरितश्वभावग्राहकनयनिर्देशः (१३/१६) दिगम्बरमतममीक्षा द्रव्यादिलक्षणविचारणा च (१३/१७)
गुण-स्वभावप्रकारप्रतिपादनोपसंहार (१३/१८)