________________
शाखा - १४ : पर्यायप्रतिपादनम्
पर्यायप्रकारदर्शनम् (१४/१) व्यञ्जनादिपर्यायस्वरूपप्रदर्शनम् (१४/२) व्यञ्जनादिपर्यायभेदोपदर्शनम् (१४/३)
शुद्धद्रव्यव्यञ्जनपर्यायनिरूपणम् (१४/३) अशुद्धद्रव्यव्यञ्जनपर्यायनिरूपणम् (१४/४)
शुद्धाऽशुद्धगुणव्यञ्जनपर्यायप्रतिपादनम् (१४/४) शुद्धाऽशुद्धद्रव्यार्थपर्यायनिरूपणम् (१४/५) ऋजुसूत्रनयस्यापि अशुद्धाऽर्थपर्यायः अभिमतः (१४/६) दीर्घाऽल्पकालस्थायित्वस्य द्वयोः पर्याययोः सङ्गतिः (१४/६) द्वादशविधा अगुरुलघुपर्यायाः (१४/७) पश्विधः विभावाऽर्थपर्यायः (१४/७) पुद्गल-तद्गुणेषु अर्थ-व्यञ्जनपर्यायप्रदर्शनम् (१४/८)
धर्मादिषु अर्थपर्यायविचारणा (१४/8) धर्मादिषु अशुद्धद्रव्यव्यञ्जनपर्यायविचारणा (१४/१०) संयोगादिषु पर्यायवसिद्धिः (१४/११-१२) धर्माक्तिकायेऽपि अशुद्धपर्यायस्य विधमानता (१४/१३) अशुद्धद्रव्यव्यञ्जनपर्यायविचारणा (१४/१४) देवसेनप्ररूपितपर्यायचतुर्विधता तदाहरणदर्शनम् च (१४/१५-१६) 'गुणविकाराः पर्यायाः' इति मतनिराकरणम् (१४/१७) द्रव्य-गुण-पर्यायपरीक्षोपसंहार (१४/१८)
द्रव्यानुयोगपरामर्शतो यशामुखसम्पल्लाभः (१४/१९)