SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ शाखा - १४ : पर्यायप्रतिपादनम् पर्यायप्रकारदर्शनम् (१४/१) व्यञ्जनादिपर्यायस्वरूपप्रदर्शनम् (१४/२) व्यञ्जनादिपर्यायभेदोपदर्शनम् (१४/३) शुद्धद्रव्यव्यञ्जनपर्यायनिरूपणम् (१४/३) अशुद्धद्रव्यव्यञ्जनपर्यायनिरूपणम् (१४/४) शुद्धाऽशुद्धगुणव्यञ्जनपर्यायप्रतिपादनम् (१४/४) शुद्धाऽशुद्धद्रव्यार्थपर्यायनिरूपणम् (१४/५) ऋजुसूत्रनयस्यापि अशुद्धाऽर्थपर्यायः अभिमतः (१४/६) दीर्घाऽल्पकालस्थायित्वस्य द्वयोः पर्याययोः सङ्गतिः (१४/६) द्वादशविधा अगुरुलघुपर्यायाः (१४/७) पश्विधः विभावाऽर्थपर्यायः (१४/७) पुद्गल-तद्गुणेषु अर्थ-व्यञ्जनपर्यायप्रदर्शनम् (१४/८) धर्मादिषु अर्थपर्यायविचारणा (१४/8) धर्मादिषु अशुद्धद्रव्यव्यञ्जनपर्यायविचारणा (१४/१०) संयोगादिषु पर्यायवसिद्धिः (१४/११-१२) धर्माक्तिकायेऽपि अशुद्धपर्यायस्य विधमानता (१४/१३) अशुद्धद्रव्यव्यञ्जनपर्यायविचारणा (१४/१४) देवसेनप्ररूपितपर्यायचतुर्विधता तदाहरणदर्शनम् च (१४/१५-१६) 'गुणविकाराः पर्यायाः' इति मतनिराकरणम् (१४/१७) द्रव्य-गुण-पर्यायपरीक्षोपसंहार (१४/१८) द्रव्यानुयोगपरामर्शतो यशामुखसम्पल्लाभः (१४/१९)
SR No.022383
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 06
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages446
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy