SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ २/ • कोष्ठकरूपेण पर्यायवैविध्यप्रदर्शनम् । कोट्याचार्यमते पर्यायनिरूपणम् पर्यायः क्रमभावी युगपद्भावी अर्थपर्यायः व्यञ्जनपर्यायः N स्वपर्यायः परपर्याय: स्वपर्यायः परपर्यायः . स्वाभाविकः सापेक्षः स्वाभाविक: सापेक्षः स्वाभाविकः सापेक्षः स्वाभाविकः सापेक्षः अतीतः अतीतः अनागतः अनागतः वर्तमानः वर्तमानः अतीतः अतीतः अतीतः अतीत: अनागतः अनागतः अनागतः अनागतः । वर्तमानः वर्तमानः वर्तमानः वर्तमानः अतीतः अतीतः अनागतः अनागतः वर्तमानः वर्तमानः अर्थपर्याय: व्यञ्जनपर्याय: स्वपर्यायः परपर्यायः स्वपर्यायः परपर्यायः स्वाभाविकः सापेक्षः स्वाभाविकः सापेक्षः स्वाभाविकः सापेक्षः स्वाभाविकः सापेक्षः अतीतः अतीतः अनागत:- अनागतः वर्तमानः वर्तमानः अतीतः अतीतः अतीतः अतीतः अनागतः अनागतः अनागतः अनागतः । वर्तमानः वर्तमानः वर्तमानः वर्तमानः अतीतः अतीतः अनागतः अनागतः वर्तमानः वर्तमानः
SR No.022378
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 01
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages432
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy