SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ [१६८] कप्पर तारिसं ॥ ५० ॥ असणं पाणगं वावि, खाश्मं साश्तहा । जं जाणेज्जा सुणिज्जावा, वणिमहा पगऊ मं ॥५१॥ तं नवे जत्तपाणं तु, संजयाण अकप्पियं, दितियं पडियाख्खे न मे कप्पए तारिसं ॥ ५५ ॥ असणं पाणगं वावि, खाइमं साश्मं तदा । जं जाणिजा सु. णिज्जा वा, समणठा पग; इमं॥ ५३॥ तं नवे जत्तपाणं तु, संजयाण अप्पियं । दितिथं पडियाइक्खे, न मे कप्प३ तारिसं ॥५४॥ उद्दे. सियं कीयगमं, पूइकम्मं च आदमं । अज्जो. अरपामिचं, मीसजायं विवजए॥ ५५॥ उग्गमं से अ पुच्छिज्जा, कस्तठा केण वा कम । सुच्चा निस्संकियं सुद्धं, पडिगाहिज्ज संजए ॥ ५६ ॥ असणं पाणगं वावि, खाश्मं सामं तदा। पु. प्फेसु हुज्ज उम्मीसं, बीएसु हरिएसु वा ॥५॥ तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितिथं पाडयाक्खे, न मे कप्पश् तारिस ॥५॥ असणं पाणगं वावि, खाश्मं साश्मं तहा। ऊद
SR No.022371
Book TitlePrakaran Ratna
Original Sutra AuthorN/A
AuthorNagardas Pragjibhai
PublisherNagardas Pragjibhai
Publication Year1932
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy