________________
[१६७] तारिसं ॥४१॥ थणगं पिज्जमाणी दारगं वा कुमारियं । तं निकिवित्तु रोअंतं थाहारे पाणनोयणं ॥४२॥ तं जवे नत्तपाणं तु, संजयाण अकप्पियं । दित्तियं पमियाख्खे, न मे कप्प३ तारिसं ॥ ४३ ॥ ज नवे नत्तपाणं तु, कप्पाकप्पंमि संकियं । दितिय पडियाख्खे,नमे कप्पर तारिसं ॥४४॥ दगवारेण पिहिवं, नीसाए पीढएण वा। लोढेण वाविलेवेण,सिलेसेण वा केण॥४५॥ तं च प्रिंदिया दिज्जा,समपठा एव दावए । दितिथं पमियाख्खे, न मे कप्प३ तारिसं ॥४६॥ असणं पाणगं वावि, खाश्मं साश्मं तहा। जं जाणेज्ज सुणिज्जा वा, दापठा पगमं श्मं ॥४७॥ तं नवे भत्तयाणं तु, संजयाण अकप्पियं। दितियं पमियाश्रूखे, न मे कप्प३ तारिसं॥ ४ ॥ असणं पाणगं वावि, खाश्मं साश्मं तहा। जं जाणेज्जा सुणिज्ज वा, पुन्नट्ठा पगमं श्मं ॥४॥ तं भवे नत्तपाणं तु,संजयाण अकपिथं । दितिथं पडियाश्रूखे, न मे