________________
[१६] णिद्धे, ससरख्खे मट्टियाओसे। दरियाले हिंगु. लए, मणोसिला अंजणे लोणे ॥ ३३॥ गेरुअवन्निअसे ढिय, सोरठियपिटकुक्कुसकए अ। जकिटमसंसढे, संसढे चेव बोद्धवे ॥ ३४ ॥ अ. संसटेण हत्थेण, दवाए जायणेण वा। दिज्झमाणं न इच्छिज्जा, पच्छाकम्मं जहिं नवे ॥ ३५ ॥ संसटेण हत्थेण, दबीए नायणेण वा । दिजमाणं पमिच्छेिज्झा, जं तत्थेसणियं नवे ॥३६॥ उन्हें तुं मुंजमाणाणं, एगो तत्थ निमंतए। दि. जमाणं न इच्छिज्जा, बंदं से पडिलेहए॥ ३ ॥ उन्हं तु मुंजमाणाणं, दो वि तत्थ निमंतए। दिज्जमाणं पडिच्छिज्झा, जं तत्थेसणियं भवे ॥३७॥ गुठ्विणीए उवन्नत्थं, विविहं पाणनोअणं । नुंजमाणं विवज्जेज्जा, जुत्तसेसं पमिच्छए ॥३७॥ सीधा य समणठाए, गुठिवणी काल. मासिणी। उठ्ठिया वा निसीइज्जा, निसन्ना वा पुणुछए ॥४०॥ तं नवे जत्तपाणं तु, संजयाण अकप्पियं । दितियं पांडयाइख्खे न मे कप्पइ