________________
[१६९] गम्मि हुज्ज निक्खित्तं, उत्तिंगपणगेसु वा ॥५॥ तं जवे जत्तपाणं तु, संजयाण अकप्पिां । दिं. ति पछि इक्खे, न मे कप्पइ तारिसं ॥ ६०॥ असणं पाणगं वावि, खाइमं साइमं तदा । ते उम्म (अगणिम ) होज्ज निक्खित्तं तं च संघट्टिया दए ॥ ६१ ॥ तं भवे जत्ताणं तु, संजया अकपिछं । दिंतियं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ६ ॥ एवं उस्सिक्किया योसक्किया, उज्जालिआ पज्जालिया निव्वाविया । उस्सिंचिया निस्सिंचिया, उववत्तिया ( उव्वत्तिया) वारिया दए ॥ ६३ ॥ तं भवे भत्तपापं तु, संजयाण अकप्पिां । दिंतियं पडिआइक्खे, न मे कप्पर तारिसं ॥ ६४ ॥ हुज्ज कठ्ठे सिलं वावि, हालं वावि एगया । वविां संकमट्ठाए, तं च हुज्ज चलाचलं ॥ ६५ ॥ न तेरा जिक्खू गच्छिज्जा, दिट्ठो तत्थ संजमो । गंजीरं जूसिरं चेव, सव्विंदि समाहिए ॥ ६६॥ निस्सेणि फलगं पीढं, उस्तवित्ता व मारुदे ।