________________
१५२] न समणुजाणामि, तस्स नंते, पडिकमामि, नि. दामि, गरिहामि, अप्पाणं वोसिरामि ॥ चउत्थे नंते महव्वए, उवडियोमि सव्वाबो मेहुणायो वेरमणं ॥४॥अहावरे पंचमे ते महव्वए, परि. ग्गहायो वेरमणं,सव्वं ते परिग्गहं पच्चक्खामि से अप्पं वा, बहुं वा, अणूवा, थूलं वा; चित्तमंतं, वा, अचित्तमंतं वा, नेवसयं परिग्गरं परिगिन्हिज्जा, नेवऽन्नेहिं परिग्गरं परिगिएहाविज्जा, परिग्गरं परिगिन्तेऽवि अन्ने न समणुजाणिज्जा, जावज्जीवाए, तिविहं तिविदेणं मणेणं, वायाए काएणं, न करेमि, न कारवेमि, करंतंऽपि अन्ने न समणजाणामि, तस्स ते. पडि. कमामि, निंदामि गरिहामि, अप्पाणं वोसिरामि ॥ पंचमे नंते महत्वए, उवडियोमि, सवायो परिग्गहाओ वेरमणं ॥५॥ अहावरे बढे नंतेवएं राश्नोयणायो वेरमणं, सवं ते राईनोयणं पच्चरुखामि, से असणं वा, पाणंवा, खाश्मं वा, सामं वा, नेव सयं राई लुजिज्जा नेवन्नेहिं राई