________________
[१५१] वेरमणं, सव्वं ते अदिन्नादाणं पञ्चक्खामि से, गामे वा नगरे वा रन्ने वा अप्पं वा; बहुं वा, अणू वा; थूलं वा, चित्तमंतं वा, अचित्तमंतं वा, नेव सयं अदिन्नं गिन्हिज्जा, नेवऽन्नेहिं अदिन्नं गिन्हा विज्जा, अदिन्नंगिएहंतेऽवि अन्ने न समगुजाणिज्जा, जावज्जीवाए, तिविहं तिविहेणं, मणेणं, वायाए, काएणं, न करेमि न कारवेमि, करतंऽपि अन्ने न समणुजाणामि, तस्स नंते, पडिकमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ॥ तच्चे नंते महव्वए, उवडियोमि, स. व्वायो अदिन्नादाणायो वेरमणं ॥३॥ अहावरे चउत्थे नंते महत्वए, मेहुणाओ वेरमणं, सव्वं नंते मेहुणं पञ्चक्खामि, से दिव्वं वा, माणु. स्सं वा, तिरिक्खजोणियं वा, नेव सयं मेहुणं से विज्जा, नेवऽन्नेहिं मेहुणं सेवाविज्जा, मेहुणं सेवंतेऽवि अन्ने न समणुजाणिज्जा, जावज्जीवाए, तिविहं तिविदेणं, मणेणं, वायाए काएणं, न करेमि न कारवेमि, करतंऽपि अन्ने