SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ [१५० ] इवायाविज्जा, पाणे अश्वायतेऽवि अन्ने न समणुजाणेज्जा, जावज्जीवाए, तिविहं तिविदेणं, मणेणं, वायाए, काए, न करेमि न कारवेमि, करंतंsपि खन्ने न समणुजाणामि, तस्स जंते, पमिक्कामि, निंदामि गरिदाम, अप्पाणं वोसिरामि ॥ पढमे जंते मव्वए, उवडियो मि, सव्वा पाणाश्वायाओ वेरमणं ॥ १ ॥ । - वरे पुच्चे जंते मव्वए, मुसावायाच वेरमणं, सव्वं नंते मुसावायं पच्चख्खामि ॥ से कोहा वा, लोहा वा, जया वा, दासा वा, नेव सयं मुसं वइज्जा, dasate मुसंवायाविज्जा, मुसं वायंतेऽवि अन्ने न समणुजाणेज्जा; जावज्जीवाए, तिविदं तिविदेणं, मणेणं वायाए कारणं, न करेमि, न कारवेम करतंऽपि खन्ने न समणुजाणामि, तइस जंते, पक्किमामि निंदामि, गरिहामि अप्पा वोसिरामि ॥ पुच्चे जंते महव्वए, जब मि सव्वा मुसावायाच वेरमणं ||२|| हावरे तच्चे जंते महवए, अदिन्नादाणाओ
SR No.022371
Book TitlePrakaran Ratna
Original Sutra AuthorN/A
AuthorNagardas Pragjibhai
PublisherNagardas Pragjibhai
Publication Year1932
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy