________________
[१४९]
गाणं, अभिक्कतं, पडिक्कतं, संकुचियं, पसारियं, रुयं, जंतं, तस्सियं, पलाश्यं, आगइ गइ; विन्नाया, जेय कीड पयंगा, जा य कुंथुं पिप्पीलिया, सव्वे बेइंदिया, सव्वे तेइंदिया, सव्वे चरिंदिया, सव्वेपंचिंदिया सव्वे तिरिख्ख जोणिया, सव्वे नेरइया, सव्वे मणुया, सव्वे देवा, सव्वे पाणा परमाहम्मिया ॥ एसो खलु बट्टो जीवनिकाओ, तस्सका ति पच्चइ ॥ ६ ॥ इच्चेसिं छएदं जीवनिकायाणं, नेव सयं दमं समारं भज्जा, नेवन्नेदिं दमं समारंजाविज्जा, दंमं समारंनंतेऽवि अन्ने न समणुजाणेजा, जावज्जीवाए, तिविहं तिविदेणं, मणेणं, वायाए, कारणं, न करेमि, न कारवेमि, करंतंऽपि अन्ने न समणुजाणामि, तस्स जंते, पडिक्कमामि, निंदामि, गरिहामि,
®
पाणं वो सिरामि ॥ पढमे जंते महव्वए पाणावाया वेरमणं, सव्वं नंते पाणाश्वायं पच्चखामि, से सुहुमं वा, बायरं वा, तसं वा थावरं वा, नेव सयं पाणे अश्वाएजा, नेवऽन्नेहिं, पाणे