SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ [१४९] गाणं, अभिक्कतं, पडिक्कतं, संकुचियं, पसारियं, रुयं, जंतं, तस्सियं, पलाश्यं, आगइ गइ; विन्नाया, जेय कीड पयंगा, जा य कुंथुं पिप्पीलिया, सव्वे बेइंदिया, सव्वे तेइंदिया, सव्वे चरिंदिया, सव्वेपंचिंदिया सव्वे तिरिख्ख जोणिया, सव्वे नेरइया, सव्वे मणुया, सव्वे देवा, सव्वे पाणा परमाहम्मिया ॥ एसो खलु बट्टो जीवनिकाओ, तस्सका ति पच्चइ ॥ ६ ॥ इच्चेसिं छएदं जीवनिकायाणं, नेव सयं दमं समारं भज्जा, नेवन्नेदिं दमं समारंजाविज्जा, दंमं समारंनंतेऽवि अन्ने न समणुजाणेजा, जावज्जीवाए, तिविहं तिविदेणं, मणेणं, वायाए, कारणं, न करेमि, न कारवेमि, करंतंऽपि अन्ने न समणुजाणामि, तस्स जंते, पडिक्कमामि, निंदामि, गरिहामि, ® पाणं वो सिरामि ॥ पढमे जंते महव्वए पाणावाया वेरमणं, सव्वं नंते पाणाश्वायं पच्चखामि, से सुहुमं वा, बायरं वा, तसं वा थावरं वा, नेव सयं पाणे अश्वाएजा, नेवऽन्नेहिं, पाणे
SR No.022371
Book TitlePrakaran Ratna
Original Sutra AuthorN/A
AuthorNagardas Pragjibhai
PublisherNagardas Pragjibhai
Publication Year1932
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy