________________
[१५३] मुंजाविज्जा, राई झुंजतेऽवि अन्ने न समणु. जाणिज्जा, जावज्जीवाए, तिविहं तिविहेणं, मणेणं, वायाए, कारणं न करेमि, न कारवेमि, करतंऽगि अन्ने न समणुजाणामि, तस्स जंते, पमिकमामि निंदामि, गारदामि, थप्पाणं वोसिरामि ॥ छठे नंते वए, उवहि श्रोमि, सव्वायो राईनोयणायो वेरमणं ॥६॥ श्च्चेइया, पंचमहव्वया, राईनोयण वेरमण छट्ठा, अत्त--हियष्ठियाए, उवसंपज्जि. त्ताणं विहरामि॥ ___ से निख्खू वा, भिख्खूणी वा, संजय, विरयपमिहय-पच्चख्खाय-पावकम्मे, दिआ वा, रायो वा, एग वा, परिसागयो वा, सुत्ते वा, जागर. माणे वा, से पुर्वि वा, भित्तिं वा, सिलं वा, लेवं वा, ससरख्खं वा कायं, ससरख्खं वा वत्थं, ह. त्थेण वा, पाएण वा, कटेण वा, (कलिंचेण वा, अंगुलियाए वा, सिलाग्गए वा, सिलागहत्थेण वा, नालिहिज्जा न विलिहिज्जा, न घहिज्जा,