________________
[१०६] व्यं ॥ १०॥ चक्रे मयासत्स्वपि कामधेनुकदम द्रुचिंतामणिषु स्पृहार्तिः ॥ न जैनधर्मे स्फुटशमदेऽपि, जिनेश मे पश्य विमूढभावम् ॥ १५॥ सदनोगलीला न चरोगकीला, धनागमो नो निध. नागमश्च ॥ दारा न कारा नरकस्य चित्ते, व्य. चिंति नित्यं मयकाऽधमेन ॥ २० ॥ स्थितं न साधोर्हदि साधुवृत्तात्, परोपकारान्न यशोऽर्जितं च॥ कृतं न तीर्थोद्धरणादिकृत्यं, मया मुधा हा. रितमेव जन्म ॥१॥ वैराग्यरंगो न गुरूदितेषु, न पुर्जनानां वचनेषु शांतिः॥ नाऽध्यात्मवेशो मम कोऽपि देव, तार्यः कथंकारमयं जवाब्धिः ॥२२॥ पूर्वे नवेऽकारि मया न पुण्य-मागामि जन्मन्यपि नो करिष्ये ॥ यदीदृशोऽहं मम तेन नष्टा, जूतोदनवनाविनवत्रयीश ॥२३॥ किं वा मुधाऽहं बहुधा सुधाजुक्-पूज्य त्वदग्रेच. रितं स्वकीयं । जस्पामि यस्मात् त्रिजगत्स्वरूपनिरूपकस्त्वं कियदेतदत्र॥२४॥दीनोहार धुरंधरस्त्वदपरो नास्ते मदन्यः कृपा-पात्रं नात्र जने